________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम
उद्देशकः ११८६ (A)
एतान्यसन्ति कारणानि, अत्र प्रायश्चित्तविधिमाहदर्द साहण लहुओ, वीसु करेंताण लहुग आणादी । अद्धाणनिग्गयादी, दोण्हं गणभंडणं चेव ॥ २८६७॥
योऽसन्ति कारणान्यविवेच्य गुरोर्निवेदयति तस्य प्रायश्चित्तं लघुको मासः । कथितेऽपि | यद्याचार्यों न विवेचयति । अविवेच्य च विसम्भोगं कुर्वन्ति तदा तेषां विष्वक्कुर्वतां चत्वारो लघुकाः। न केवलं प्रायश्चित्तं किंत्वाज्ञादयश्च दोषाः । तथा अध्वादिनिर्गतानाम् आदिशब्दादशिवादिकारणपरिग्रहः। द्वयोरपि गणयोर्भण्डनं च ॥ २८६७॥
एतदेव स्पष्टं भावयतितं सोउ मणसंतावो, संतईए तिउट्टइ । अन्ने वि ते विवजंति, वज्जिया अमुएहि उ ॥ २८६८॥
ये तेषां साम्भोगिकास्तैस्तत्शय्यातरपिण्डाद्यासेवनं श्रुत्वा मनःसन्तापः क्रियते यथातेन धर्मश्रद्धिकेनापि भवता शय्यातरपिण्डाद्यकल्पिकमासेवितम्। ततः सोऽद्यप्रभृत्यस्माकं
गाथा २८६७-२८७२ प्राधुर्णकादिभिः
शङ्कायां पृच्छना
कार्या
११८६ (A)
For Private And Personal Use Only