SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः ११८६ (A) एतान्यसन्ति कारणानि, अत्र प्रायश्चित्तविधिमाहदर्द साहण लहुओ, वीसु करेंताण लहुग आणादी । अद्धाणनिग्गयादी, दोण्हं गणभंडणं चेव ॥ २८६७॥ योऽसन्ति कारणान्यविवेच्य गुरोर्निवेदयति तस्य प्रायश्चित्तं लघुको मासः । कथितेऽपि | यद्याचार्यों न विवेचयति । अविवेच्य च विसम्भोगं कुर्वन्ति तदा तेषां विष्वक्कुर्वतां चत्वारो लघुकाः। न केवलं प्रायश्चित्तं किंत्वाज्ञादयश्च दोषाः । तथा अध्वादिनिर्गतानाम् आदिशब्दादशिवादिकारणपरिग्रहः। द्वयोरपि गणयोर्भण्डनं च ॥ २८६७॥ एतदेव स्पष्टं भावयतितं सोउ मणसंतावो, संतईए तिउट्टइ । अन्ने वि ते विवजंति, वज्जिया अमुएहि उ ॥ २८६८॥ ये तेषां साम्भोगिकास्तैस्तत्शय्यातरपिण्डाद्यासेवनं श्रुत्वा मनःसन्तापः क्रियते यथातेन धर्मश्रद्धिकेनापि भवता शय्यातरपिण्डाद्यकल्पिकमासेवितम्। ततः सोऽद्यप्रभृत्यस्माकं गाथा २८६७-२८७२ प्राधुर्णकादिभिः शङ्कायां पृच्छना कार्या ११८६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy