________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः
११८५ (A)
'गुलवणिक' इत्यस्य व्याख्यानम्वाणियओ य गुलं तत्थ, विक्किणंतो य तं दए । तत्थ मोव्वरिए होज्जा, भंडकच्छपुडेण वा ॥ २८६४॥
शय्यातरगृहे स्थितो गुडवणिक् स तत्र गुडं विक्रीणन् साधूनां गुडं ददाति । अथवा शय्यातरस्याऽपवरिकायामात्मीयं भाण्डं तेन निक्षिप्तम्, ततः कच्छपुटेन अटित्वा तत्रैव समागच्छति। स चाऽटन् यदा तदा वा साधूनां भिक्षां ददाति, ततः प्राघूर्णकागमनमित्यादि विभाषा तथैव ॥२८६४॥ 'हरितोपलिप्ते' इत्यस्य व्याख्यानम्
गाथा हरितोलेत्ति कया सेज्जा कारणे ते य संठिया ।
७२८६१-२८६६
विष्वक्सम्मोगपसज्झा र्वसहिपालस्स चेइयट्ठा गणे निग्गते ॥ २८६५॥
सामाचारी छगणेन वसतिरधुनोपलिप्ता कृता हरितानि च तत्र परिसाटितानि । तस्यामधुनोपलिप्तायां |४|११८५ (A) १. मा वारिए-पु. प्रे.। सो वारिए-मु.॥ २. वावि पालस्स चेइयट्ठा गणे गते - पु. प्रे. ॥
For Private And Personal Use Only