SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११८५ (A) 'गुलवणिक' इत्यस्य व्याख्यानम्वाणियओ य गुलं तत्थ, विक्किणंतो य तं दए । तत्थ मोव्वरिए होज्जा, भंडकच्छपुडेण वा ॥ २८६४॥ शय्यातरगृहे स्थितो गुडवणिक् स तत्र गुडं विक्रीणन् साधूनां गुडं ददाति । अथवा शय्यातरस्याऽपवरिकायामात्मीयं भाण्डं तेन निक्षिप्तम्, ततः कच्छपुटेन अटित्वा तत्रैव समागच्छति। स चाऽटन् यदा तदा वा साधूनां भिक्षां ददाति, ततः प्राघूर्णकागमनमित्यादि विभाषा तथैव ॥२८६४॥ 'हरितोपलिप्ते' इत्यस्य व्याख्यानम् गाथा हरितोलेत्ति कया सेज्जा कारणे ते य संठिया । ७२८६१-२८६६ विष्वक्सम्मोगपसज्झा र्वसहिपालस्स चेइयट्ठा गणे निग्गते ॥ २८६५॥ सामाचारी छगणेन वसतिरधुनोपलिप्ता कृता हरितानि च तत्र परिसाटितानि । तस्यामधुनोपलिप्तायां |४|११८५ (A) १. मा वारिए-पु. प्रे.। सो वारिए-मु.॥ २. वावि पालस्स चेइयट्ठा गणे गते - पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy