SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशः १९८४ (A) www. kobatirth.org भवेत् ? नैमित्तिको वदति - 'वटगृहिको जम्बूगृहिकगृहमधितिष्ठतु जम्बूगृहिको वटगृहिकगृह, ततः कतिपयानि दिनानि स्थित्वा पश्चान्निजनिजगृहे गच्छे (म्ये) याताम्, ' तौ परस्परगृहे सञ्चरित च। अथान्यदाऽन्यस्मात् गच्छात्प्राघूर्णकाः समागताः । ततो वास्तव्यैः जम्बूगृहिकस्य वटगृहिकगृहं प्रविष्टस्य गृहात् प्रथमालिकामानीय तेषां प्राघूर्णकानां दत्ता । तैः शय्यातरपिण्डं मन्यमानैरुपरोधवशादप्रीत्या भुक्ता । ततस्ते प्राघूर्णका निर्गत्य आत्मीयस्याचार्यस्य समीपं गत्वा आलोचयन्ति ते अस्माकं साम्भोगिकाः शय्यातरपिण्डं भुञ्जन्ते । अस्माभिः कथमप्युपरोधवशादप्रीत्या प्रथमालिका भुक्ता । एवं श्रुत्वा आचार्योऽपि अविचिन्त्य यदि विसम्भोगं करोति । अत्रैतदधिकृतं सूत्रं पतति । तथा चाह भाष्यकारः नव घर कवोयपविसण, दोण्हं नेमित्तिजुगव पुच्छा य । अन्नोन्नस्स घराइं, पविसह नेमित्तितो भाइ ॥ २८६१ ॥ आदेसागम पढमा, भोत्तु लज्जाए गंतु गुरुकहणं । सो जड़ करेज्ज वीसुं, संभोगं इत्थ सुत्तं तु ॥ २८६२ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only गाथा |२८६१-२८६६ विष्वक्सम्मोग सामाचारी ११८४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy