SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : ११८२ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचक्षुष्कान्ता गुर्वादिप्रतिस्पर्द्धता वा प्रवर्त्तिन्या एतानि यानि चत्वारि कारणानि, एतेषामेकतरत् कारणमधिकृत्याऽन्यसाम्भोगिकीनामसाम्भोगिकीनां च दीयते, अथवा या अध्वनिर्गतादिका दुहितरं वा संस्मरन्ति परचक्रागमनेन देशभङ्गे वा शिक्षां वा मृगयमाणा एता याश्चतस्रस्तासामेकतरामन्यसाम्भोगिकीनामसाम्भोगिकीनां वा दातव्या ॥ २८५६ ॥ यद्यसाम्भोगिक्योऽपि नेच्छन्ति तदा किं कर्त्तव्यम् ? अत आह— सेहित्ति नियं ठाणं एवं सुत्तम्मि जं तु भणियमिणं । एवं च कयपयत्ता ताहे सुयत्ता उ ते सुद्धा ॥ २८५७॥ एवमसाम्भोगिकीनामप्यनिच्छायां यत् सूत्रे भणितं से हि त्ति नियं ठाणमिति तत् कर्त्तव्यमस्याम्। अथ एवं कृतप्रयत्ना अपि यदा संयत्यो नेच्छन्ति तदा ते तां मुञ्चन्तोऽपि शुद्धाः ॥ २८५७ ॥ सूत्रम् - जे निग्गंथा य निग्गंथीओ य संभोइया सिया, नो णं कप्पइ निग्गंथाणं पारोक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए । कप्पड़ णं पच्चक्खं पाडिएक्कं संभोइयं विसंभोगं करेत्तए। For Private And Personal Use Only सूत्र ३ गाथा २८५७-२८६० परोक्षे * विसम्भोग * करणनिषेधः ११८२ (A) ܀܀܀
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy