________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११८१ (B)
www. kobatirth.org
प्रवर्त्तिनीममत्वेन गणं नेच्छति तर्ह्यन्यस्या दीयते । एवं पूर्वगमेन विगिञ्चनं परित्यजनं तावद् द्रष्टव्यं यावत् सर्वासामपि भवति । ततो यस्तस्याचार्यस्य द्वितीयो गच्छस्तत्र नीयते, तत्रापि यदि तथैव ता नेच्छन्ति ततोऽन्यगच्छसत्काः साम्भोगिक्यः संयत्यस्तासां दीयते, ता अपि यदि नेच्छेयुस्तर्हि अन्यसाम्भोगिकीनां दीयते । तथा चाह- अन्यानां मनोज्ञानाममनोज्ञानां च सर्वसङ्ख्यया चतसृणामेकतरं स्थानं ददति । तत्र प्रथमं स्थानमात्मीयाः संयत्यः, द्वितीयं गच्छ वर्त्तिन्यः, तृतीयमन्याः साम्भोगिक्यः, चतुर्थममनोज्ञा इति अथवा अन्यथा चतुर्णामेकतममिति व्याख्यायते ॥ २८५४ ॥ २८५५ ॥
समणुण्ण- मणुण्णाणं, संजय तह संजतीण चउरेति । पासत्थिममत्तादि व, अद्धाणादिव्व जे चउरो ॥ २८५६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
܀܀܀܀܀
गाथा २८५०-२८५६ संयत्याः
सामाचारी
समनोज्ञानां संयतानां समुदाय एकं स्थानम्, समनोज्ञानां संयतीनां द्वितीयम्, अमनोज्ञानां गणप्रवेशे संयतानां तृतीयम्, अमनोज्ञानां संयतीनां चतुर्थम् । एवमेतानि चत्वारि स्थानानि, एतेषामेकतरं समनोज्ञसंयतीनामात्मतृतीयानां द्वितीयगच्छवर्त्तिनीनामन्यगच्छवर्तिनीनां वा स्थानं दीयते, तदभावे अमनोज्ञसंयतीनामपि । अथवा पार्श्वस्थाममत्वं, प्रकृत्या सर्वजनद्वेष्या, प्रवर्त्तिन्या वा
१९८१ (B)