________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशक:
१९८१ (A)
www. kobatirth.org
न जानाति सा च धर्मश्रद्धया पार्श्वस्थान् विप्रहायाऽत्र समागता साऽस्माकं सागारिकीति कारणैस्तामुद्यतामपि नेच्छन्ति ॥ २८५२ ॥
२८५३ ॥
अत्र प्रायश्चित्तविधिमाह
भणिय वसभाभिसेए, आयरियकुलेण गणेण संघेण ।
लहुगादि जाव मूलं, अण्णिस्स गणो य दायव्वो ॥ २८५४ ॥
—
एवं पुव्वगमेणं, विगिंचणं जाव होइ सव्वासं ।
तन्त्र मणुण्णाणं, अमणुण्ण चउण्हमेगयरं ॥ २८५५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वृषभैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदा तासां प्रायश्चित्तं चतुर्लघु, अभिषेकः उपाध्यायस्तेन ताः संयत्यो भणनीयाः प्रतीच्छतेमां संयतीमिति । तथापि चेन्नेच्छन्ति चतुर्गुरु । एवमाचार्येणापि भणने अनिच्छायां षड्लघु, कुलेन षड्गुरु, गणेन छेदः, सङ्खेन मूलम् । तथा चाह - लघुकादि चतुर्लघ्वादि प्रायश्चित्तं क्रमेण तावत् दृष्टव्यं यावन्मूलम् । सङ्घभणनेऽप्यनिच्छायां प्रवर्तिन्या गणोऽपह्रियतेऽन्यस्या गणो दातव्यः । अथ सा
*
For Private And Personal Use Only
गाथा |२८५०-२८५६ संयत्याः
गणप्रवेशे
सामाचारी
११८१ (A)