SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः ११८० (B) तान्येवम मकारादीनि कारणान्याहपासत्थिममत्तेणं, पगती वेसा अचक्खुकंता वा । गुरुगणतण्णीयस्स व, निच्छंती पडिसिद्धीतो ॥ २८५२॥ ओमाणं णे काहिति, संखलिबद्धा उ ताओ सव्वातो । मा होहिति सागरियं, सीयंति वा उजयं नेच्छे ॥ २८५३॥ यस्याः सा शिष्या तया सह तासां मैत्री, ततो मा सा पार्श्वस्था अस्माकमुपरि मन्यु कार्षीरिति पार्श्वस्थाममत्वेन नेच्छन्ति, अथवा सा कर्मानुभावतः प्रायः सर्वजनस्य द्वेष्या, यदि वा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुष्कान्ता, अथवा सा प्रवर्तिनी आत्मीयस्याचार्यस्य विषये केनापि कारणेन कुपिता वर्तते, यदि वा गणस्य गच्छस्योपरि, एतच्चाचार्यो न जानाति यद्वा तस्याः संयत्या यो निजकवर्गस्तस्य विषये प्रवर्त्तिन्याः प्रतिसिद्धिः प्रतिस्पर्द्धता विद्यते, अथवा ताः सर्वा अपि संयत्यः शङ्खलाबद्धाः परस्परं स्वजनाः ततो नोऽस्माकमपमानमेषा करिष्यति तस्मान्मा सागारिकं भवतु, यदि वा ताः सीदन्ति तच्चाचार्यो गाथा २८५०-२८५६ संयत्याः गणप्रवेशे सामाचारी ११८० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy