________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहार
सूत्रम् सप्तम
उद्देशकः ११८० (A)
समीपमुपगच्छामि' एवं चिन्तयन्त्या तया ते इतरे संविग्ना स्नानादिसमवसरणे दृष्टाः श्रुता वा यथा अमुकस्थाने तिष्ठन्ति ॥ २८४९ ॥ तह चेव अब्भुवगया, जह छट्ठद्देस वण्णिया पुट्वि । अविसज्जंताणं पि, डंडो तह चेव पुव्वुत्तो ॥ २८५०॥
सा तत्र गता यत्र ते संविग्नाः श्रुताः, गत्वा च ग्रहणशिक्षामासेवनशिक्षामन्यमाचार्यमन्यमुपाध्यायमन्यां च प्रवर्तिनीं याचते, एवमुक्ते यथैव षष्ठाद्देशे 'चतुत्थी मग्गए सिक्खं' [गा.२७९६] इत्यत्र पूर्ववर्णिता तथैव एषाऽपि संविग्नैरभ्युपगता यथा वाऽविसर्जयतां प्रवर्त्तिन्युपाध्यायाचार्याणां पूर्वं दण्डः प्रायश्चित्तं दण्डस्तथैवात्रापि द्रष्टव्यः ॥ २८५० ॥
तं पुण संविग्गमणा, तत्थाणीयं तु जइ न इच्छेज्जा । नियगातो संजतीतो ममकारादीहिं कजेहिं ॥ २८५१॥
तां पुनः संविग्नमनसं तत्रानीतां यदि निजकाः संयत्यो ममकारादिभिः ||११८० (A) | कार्नेच्छेयुः ॥ २८५१ ॥
गाथा २८५०-२८५६
संयत्याः गणप्रवेशे सामाचारी
For Private And Personal Use Only