________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
सप्तम उद्देशकः ११७९ (A)
'कप्पइ निग्गंथाणं निग्गंथीतो आपुच्छित्ता वा अणापुच्छित्ता वा' इत्यादि। अत्र सम्बन्धमाह
अत्थेण गंथतो वा, संबंधो सव्वहा अपडिसिद्धो । सुत्तमत्थमवेक्खति, अत्थो वि न सुत्तमतियाति ॥ २८४७॥
अर्थतो ग्रन्थतश्च सम्बन्धोऽप्रतिषिद्धः सर्वथा, यतः सत्रमर्थमपेक्षते, अर्थोऽपि च, निर्ग्रन्थीनामधिकारे सूत्रमिदं प्रवृत्तमतः सूत्रतोऽर्थतश्च सम्बन्धोऽस्ति इति न किञ्चिदनुपपन्नम्॥ २८४७॥
नदिसोयसरिसो वा, अहिगारो एस होइ दट्ठव्वो । छट्ठाणंतरसुत्ता, समणीणमयं तु जा जोगो ॥ २८४८॥
अथवा षष्ठोद्देशके चरमानन्तरसूत्रद्वयादारभ्य एषोऽधिकारो नदीस्रोतःसदृशो दृष्टव्यः। अयं तु योगस्तावत् यावत् श्रमणीनामधिकारः ॥ २८४८ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या
܀܀܀܀܀܀܀܀܀܀
सूत्र २
गाथा २८४४-२८४९ निर्ग्रन्थ्या गणप्रवेशसामाचारी
११७९ (A)
For Private And Personal Use Only