SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७८ (B) ܀܀܀܀ *** www. kobatirth.org कृत्स्नानि परिपूर्णानि जुङ्गितानि खण्डीकृतानि अस्माकं क्षमार्याणां क्षमाप्रधानानामार्याणां प्रवर्त्तिन्या इत्यर्थः, प्रेक्षस्व वस्त्राणीति ॥ २८४५ ॥ उपसंहारमाह सच्छंदगेण्हमाणीण, होंति दोसा जतो उ इच्चाती । इइ पुच्छिउं पडिच्छा, न तासि सच्छंदया सेया ॥ २८४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वच्छन्दत उपधिं शिष्यां वा गृह्णतीनां संयतीनां यत इत्यादय एवमादयो दोषा भवन्ति, इति अस्मात् कारणात् गुरूनापृच्छ्य उपधेः शिष्याया वा प्रतीच्छा ग्रहणं न तु स्वच्छन्दता तासां श्रेयसी ॥ २८४६ ॥ सूत्रम् - कप्पइ निग्गंथाणं निग्गंधीओ आपुच्छित्ता वा अणापुच्छित्ता वा, निग्गंथीं अन्नगणाओ आगयं खुयायारं जाव संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव पायच्छित्तं पडिवज्जावेत्ता पुच्छित्तए वा, वायत्तए वा, उवट्ठावेत्तए वा, संभुजित्तए वा, संवसित्तए वा, तीसे इत्तरियं दिसं वा, अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा तं च निग्गंथीओ नो इच्छेज्जा, सेवमेव नियं ठाणं ॥ २ ॥ For Private And Personal Use Only सूत्र २ गाथा २८४४-२८४९ निर्ग्रन्थ्या गणप्रवेश * सामाचारी ११७८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy