________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७८ (A)
www. kobatirth.org
अथवा काचित् सिद्धपुत्रिका वा अन्या वा संयतीनां वस्त्राण्यपहर्तुकामा निष्क्रमणव्याजेन प्रविष्टा चैत्यवन्दनार्थं गतास्वार्यिकासु तरुणी: क्षुल्लिकाः प्रतीदं ब्रूत
पारवयादीयाई, दिट्ठा णं नासि णंतगाणि मए ।
तु नत्थि इति विरहे, वुत्ता खुड्डीतो दंसंति ॥ २८४४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पारापतादिकानि आदिशब्दात् पुण्ड्रवर्द्धनकादिपरिग्रहः, न मयाऽनन्तकानि वस्त्राणि दृष्टानि, णमिति वाक्यालङ्कारे, तत् किं युष्माकं महत्तरिकाया पार्श्वे तानि न सन्ति ? एवमुक्ता स्ताक्षुल्लिकास्तुच्छतया माऽस्माकं महत्तरिकाया परिभवो भूयादिति कृत्वा दर्शयन्ति ॥ २८४४ ॥
कानि कानीत्यत आह:
कोट्टं ताम्रलित्तग, सिंधवए कसिण- जुंगिए चेव । बहुदेसिए य अन्ने, पेच्छसु अम्हं खमज्जाणं ॥ २८४५ ॥
कोट्टंबानि गौडदेशोद्भवानि, ताम्रलिप्तिकानि, सैन्धवानि, अन्यानि च बहुदेशिकानि
१. महतिरिए-ला. ॥
For Private And Personal Use Only
सूत्र २ गाथा |२८४४-२८४९ निर्ग्रन्थ्या
* गणप्रवेश
* सामाचारी
११७८ (A)