SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः ११७७ (B)| अविहाडाहं अव्वो, मा मं पस्सेज नीयवग्गो वा । तं दाणिं चेइयाई, वंदह रक्खामहं वसहिं ॥ २८४२॥ पाक्षिकादिषु आर्यिकाश्चैत्यवन्दनार्थं प्रस्थिता अवलोक्य सा शैक्षी ब्रूते 'अव्वो' इति | सम्बोधने 'अहमविघाटा अप्रकटा वर्ते, यदि वा मां प्रव्रजितां निजवर्गः पश्येत् ततः स व्रताच्च्यावयेत् तस्मादिदानीं यूयं चैत्यानि वन्दध्वमहं वसतिं रक्षामि' एवमुक्ते एकया तरुण्या सह प्रतिश्रयपालिका स्थापिता॥ २८४२॥ ततो गतास्वार्यिकासु सा शैक्षी तां तरुणीमार्यिकां ब्रूतेउव्वण्णो सो धणियं, तुज्झ धवो जो तया सि नितहो । वभिचारि वा अन्नो, इति नाते विगिचणा तीसे ॥ २८४३॥ तव धवो भर्ता यस्तदा निस्तृष्ण आसीत् स इदानीं धणियमत्यर्थं तव विषये उव्वण्णो || उत्कण्ठितः, अथवा अन्यः कोऽपि व्यभिचारी पारदारिक: संयती प्रार्थयमानस्तां प्रव्रज्याव्याजेन | व्यापारितवान् । ततः सा एवं विरहं ज्ञात्वा ब्रूयात् एको वरतरुणो रूपादिगुणोपेतस्तवानुगोऽनुरूपो ११७७ (B) वर्त्तते, स तव समागममिच्छति । एवं तस्या भावे ज्ञाते विगिञ्चना परित्यागः कर्त्तव्यः ॥ २८४३॥ गाथा २८३६-२८४३ प्रव्रज्यार्थमागतायाः परीक्षा यतना च For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy