SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११७६ (B) न हु कम्पति दुई वा, (चो )चारी वा अम्ह काइ इति वुत्ते । गुरुणा नाया मि अहं, वएज नाहंति वा बूया ॥ २८३८ ॥ 'न हि नैव कल्पते दूती चारी वा अस्माकं काचित् दीक्षयितुम्' इति गुरुणोक्ते | ज्ञाताऽहमिति विचिन्त्य व्रजेत् यदि वा ब्रूयान्नाहं तादृशीति । एतेन 'पूर्वदोषान् चोदयतीति' व्याख्यातम् ॥ २८३८॥ सम्प्रति 'रक्खंति नाउ से भावमिति व्याख्येयं तत्र कथं तस्या भावं लक्षयन्तीत्यत आह अतिसयरहिया थेरा, भावं इत्थीण नाउ दुन्नेयं । रक्खेहेयं उप्पर, लक्खेह य से अभिप्पायं ॥ २८३९॥ अतिशयरहिता अपि स्थविराः स्त्रीणां दुर्जेयं भावमिङ्गिताकारकुशलतया ज्ञात्वा वदन्ति | एतामुत्परां यत्नेन रक्षयत लक्षयत वा से तस्या अभिप्रायम् ॥२८३९॥ कथं लक्षयन्ति? इत्यत आह गाथा २८३६-२८४३ प्रव्रज्यार्थमागतायाः परीक्षा यतना च . . ११७६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy