________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम
उद्देशकः ११७६ (A)
चरमाए जा दिज्जइ, भत्तं विस्सामयंति णं जाव । ता होइ निसा दूरं, च अंतरं तेण वुत्थत्ति ॥ २८३६॥
चरमायां पौरुष्यां सा समागता, सा च्छाता, ततो यावत्तस्यां चरमायां पौरुष्यां भक्तं | दीयते, भक्तानन्तरं च संयत्यस्ता विश्रामयन्ति तावन्निशा भवति । दूरं च अन्तरं गुरूणामुपाश्रयात्, तेन सा तत्रैव संयतीनामुपाश्रये उषिता प्रभाते च गुरुसमीपे नेष्यते ॥ २८३६॥ नाहिंति ममं ते तू, काई नासेज्ज अप्पसंकाए । जा उ न नासेज तहिं, तं तु गयं बेंति आयरिया ॥ २८३७॥
प्रभातेऽहं गुरुसमीपे नेष्ये ते तु गुरवो मां ज्ञास्यन्ति इति विचिन्त्य काचिदात्मशङ्कया नश्येत्, या तु न नश्यति तां तत्र गुरूपाश्रये गतामाचार्याणां संयत्यः कथयन्ति यथैका(षा)ऽस्माकमुपाश्रयेऽनेन कारणेनउषिता। एतेन 'वुत्थ साहंती 'ति व्याख्यातम् ॥ २८३७ ॥
एवं कथिते आचार्यास्तां ब्रुवते किमित्याह
गाथा २८३६-२८४३
प्रव्रज्यार्थमागतायाः परीक्षा यतना च
११७६ (A)
| १. सं. । मुत्तरां - पु. प्रे. ॥
For Private And Personal Use Only