SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः ११७६ (A) चरमाए जा दिज्जइ, भत्तं विस्सामयंति णं जाव । ता होइ निसा दूरं, च अंतरं तेण वुत्थत्ति ॥ २८३६॥ चरमायां पौरुष्यां सा समागता, सा च्छाता, ततो यावत्तस्यां चरमायां पौरुष्यां भक्तं | दीयते, भक्तानन्तरं च संयत्यस्ता विश्रामयन्ति तावन्निशा भवति । दूरं च अन्तरं गुरूणामुपाश्रयात्, तेन सा तत्रैव संयतीनामुपाश्रये उषिता प्रभाते च गुरुसमीपे नेष्यते ॥ २८३६॥ नाहिंति ममं ते तू, काई नासेज्ज अप्पसंकाए । जा उ न नासेज तहिं, तं तु गयं बेंति आयरिया ॥ २८३७॥ प्रभातेऽहं गुरुसमीपे नेष्ये ते तु गुरवो मां ज्ञास्यन्ति इति विचिन्त्य काचिदात्मशङ्कया नश्येत्, या तु न नश्यति तां तत्र गुरूपाश्रये गतामाचार्याणां संयत्यः कथयन्ति यथैका(षा)ऽस्माकमुपाश्रयेऽनेन कारणेनउषिता। एतेन 'वुत्थ साहंती 'ति व्याख्यातम् ॥ २८३७ ॥ एवं कथिते आचार्यास्तां ब्रुवते किमित्याह गाथा २८३६-२८४३ प्रव्रज्यार्थमागतायाः परीक्षा यतना च ११७६ (A) | १. सं. । मुत्तरां - पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy