SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७४ (B) www. kobatirth.org विश्रभ्य गृहीतेऽगृहीते च लिङ्गे उत्कृष्टवस्त्राणां स्तैन्यं कुर्यात् ॥ २८३० ॥ पर आह वीसज्जिय नसिहती, दिट्टंतो तत्थ घंटलोहेणं । तम्हा पवित्तिणीए, सारण जयणाए कायव्वा ॥ २८३१ ॥ 15 Acharya Shri Kailassagarsuri Gyanmandir चोदकः प्राह- नन्वेवं विसर्जितास्ता नङ्क्ष्यन्ति तस्मात् मा क्रियतामीदृशो गुरुको दण्डः । आचार्यः प्राह - दृष्टान्तस्तत्र घण्टालोहेन । किमुक्तं भवति यस्मिन्नेव दिने यत्र लोहे घण्टा कृता तल्लोहं तस्मिन्नेव दिने विनष्टम् । एवं यत्र दिवसे ताः स्वच्छन्दतो वस्त्राणि गृहीतवत्यः 20 प्रव्रज्यां वा दत्तवत्यः तस्मिन्नेव दिने ता विनष्टाः । यत एते दोषास्तस्मात् प्रवर्त्तिन्याः सारणा 201 यतनया कर्त्तव्या ॥ २८३१ ॥ तामेवाह धम्मं जई काउमुट्ठियासि, अप्पेव दुग्गं तु कुमंसएहिं । तं दाणि वच्चा गुरूण पासं, भव्वमभव्वं च विंदंति ते ऊ ॥ २८३२॥ For Private And Personal Use Only सूत्र १ गाथा २८२९-२८३५ प्रव्रज्यार्थ मागतां गुरुपार्श्वे नयनम् ११७४ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy