________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७४ (B)
www. kobatirth.org
विश्रभ्य गृहीतेऽगृहीते च लिङ्गे उत्कृष्टवस्त्राणां स्तैन्यं कुर्यात् ॥ २८३० ॥
पर आह
वीसज्जिय नसिहती, दिट्टंतो तत्थ घंटलोहेणं ।
तम्हा पवित्तिणीए, सारण जयणाए कायव्वा ॥ २८३१ ॥
15
Acharya Shri Kailassagarsuri Gyanmandir
चोदकः प्राह- नन्वेवं विसर्जितास्ता नङ्क्ष्यन्ति तस्मात् मा क्रियतामीदृशो गुरुको दण्डः । आचार्यः प्राह - दृष्टान्तस्तत्र घण्टालोहेन । किमुक्तं भवति यस्मिन्नेव दिने यत्र लोहे घण्टा कृता तल्लोहं तस्मिन्नेव दिने विनष्टम् । एवं यत्र दिवसे ताः स्वच्छन्दतो वस्त्राणि गृहीतवत्यः 20 प्रव्रज्यां वा दत्तवत्यः तस्मिन्नेव दिने ता विनष्टाः । यत एते दोषास्तस्मात् प्रवर्त्तिन्याः सारणा 201 यतनया कर्त्तव्या ॥ २८३१ ॥
तामेवाह
धम्मं जई काउमुट्ठियासि, अप्पेव दुग्गं तु कुमंसएहिं ।
तं दाणि वच्चा गुरूण पासं, भव्वमभव्वं च विंदंति ते ऊ ॥ २८३२॥
For Private And Personal Use Only
सूत्र १
गाथा २८२९-२८३५ प्रव्रज्यार्थ
मागतां
गुरुपार्श्वे
नयनम्
११७४ (B)