________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७३ (B)
܀܀܀
www. kobatirth.org
20
अवराहो वि गुरू तासिं, सच्छंदेणोवहिं तु जा घेत्तुं ।
न कहंती भिन्ना वा, जं निठुरमुत्तरं बेंति ॥ २८२७ ॥
अपराधोऽपि तासां संयतीनां गुरुरेव यत् स्वच्छन्दसा उपधिं गृहीत्वा न कथयन्ति 15 भिन्ना वा ज्ञाता वा सत्यो यत् निष्ठुरमुत्तरं ब्रुवते अन्यच्च अनापृच्छ्य गृह्णन्त्यो 15 विषयहरणार्थतया चरिकासिद्धपुत्रीभिः प्रक्षेपकं न ज्ञास्यन्ति ॥ २८२७ ॥
एतदेव भावयति
अचियत्ता निक्खंता, निरोहलावण्णलंकियं दिस्सा । विरहालंभे चरिया, आराहण दिक्खलक्खेण ॥ २८२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
काऽपि महेला कुटुम्बिनोऽचियत्ता अप्रीतिमती अहमिति प्रव्रजिता, नवरं संयतीत्वे 20 निरोधेन कुतोऽपि कर्मकरणादीनामर्थायानिर्गमनं ततः शरीरस्य लावण्यमद्भुतं जातम् । तां लावण्यालङ्कृतां भिक्षामटन्तीं स भर्त्ता दृष्ट्वा लोभं गतः । सा चात्मतृतीया भिक्षामन्तीति विरहो न विद्यते यत्र तामालापयति । ततः स चरिकां दानसन्मानाभ्यामाराधयति । ततश्चरिका
१. ०मर्थाय नि० पु. प्रे. ॥
For Private And Personal Use Only
गाथा |२८२२-२८२८ अनुचितवस्त्रग्रहणे
दोषाः प्रायश्चित्तम्
܀܀܀
| ११७३ (B)