________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
.
११७३ (A)
पवत्तिणिममत्तेण, गीयत्था उ गणं जई । धारइत्ता ण इच्छंति, सव्वासां पि विगिंचणा ॥ २८२५॥
यदि गीतार्था अपि गणं धारयितुं प्रवर्तिनीमभत्वेन नेच्छन्ति तदा सर्वासां विगिञ्चना परित्यागः ॥ २८२५ ॥
चोयग गुरुतो दंडो, पक्खेवपग चरिय सिद्धपुत्तीहिं । विसयहरणट्ठया तेणियं च एयं न नाहेति ॥ २८२६॥
गाथा चोदकः प्राह-प्रवर्त्तिन्यास्तुच्छे अपराधे गुरुको दण्डो दत्तः । आचार्यः प्राह
२८२२-२८२८ अपराधोऽपि तासां गरीयान् यद्भणिताः सत्योऽपि निष्ठरं भाषन्ते । अन्यच्च एता || अनुचितएवमशिष्यमाणा अनापृच्छयोपधिं गृह्णन्त्यश्चरिका-सिद्धपुत्रीभ्यां प्रक्षेपकमुपचारं विषयनिमित्तं ४ वस्त्रग्रहणे हरणार्थतया न ज्ञास्यन्ति, नापि कयाचित् सिद्धपुत्रिकया स्तैन्यकरणाय प्रव्रजितया1०
- प्रायश्चित्तम् एतदुत्कृष्टवस्त्रादिकं स्तेनितं ज्ञास्यन्ति तस्मादेतच्छिष्यापननिमित्तमेष गुरुको दण्डः ॥ २८२६ ॥
११७३ (A) एतदेव सप्रपञ्चमाह
H
दोषाः
For Private And Personal Use Only