________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७२ (B)
**
20
www.kobatirth.org
ता यद् भणन्ति तद् दृष्टं स्यात् तदा षण्मासा लघवः । अथाभिदधति किमत्र जातं यदि न * 15 निवेदितं तदा षण्मासा गुरवः प्रायश्चित्तम् । अथ भाषन्ते यूयं किमस्माकं निवेदयत ? अत्र 15 प्रायश्चित्तं छेदः । किं युष्माकमस्मदधिकम् ? नवरमावां परस्परं द्वे भ्रातृभाण्डे । एवं तासां ब्रुवतीनां प्रायश्चित्तं मूलम् । तस्याश्च प्रवर्त्तिन्या गणो हृत्वा अन्यस्या दीयते । अथ सापि नेच्छति ततोऽन्यस्या दातव्यः । अथ साऽपि नेच्छति तर्ह्यन्यस्या दीयते ॥ २८२२ ॥ २८२३ ॥
25
एतदेवाह
अण्णस्सा देंति गणं, अह नेच्छंति ततो विगिंचेज्जा तं पि । पुरविं दंतस्स[णिच्छे ] एवं, तु कमेण सव्वासिं ॥ २८२४॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
20
अन्यस्या गणमाचार्या ददति तां पूर्वं प्रवर्त्तिनीं गणं हृत्वा विगिंचयेत् परित्यजेत् [अनिच्छन्त्यां] पुनरन्यस्या गणं ददति एवं क्रमेण सर्वासामपि पूर्वस्या पूर्वस्या अनिच्छायां गणो दातव्यः, सर्वासामनिच्छायां सर्वासां परित्यागः ॥ २८२४ ॥
अथ कस्मात् ता गणं दीयमानं नेच्छन्ति ? तत आह
१. ०वि दिन्नस्सा मु. ॥
गाथा |२८२२-२८२८
अनुचितवस्त्रग्रहणे
दोषाः
* प्रायश्चित्तम्
११७२ (B)