SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७२ (B) ** 20 www.kobatirth.org ता यद् भणन्ति तद् दृष्टं स्यात् तदा षण्मासा लघवः । अथाभिदधति किमत्र जातं यदि न * 15 निवेदितं तदा षण्मासा गुरवः प्रायश्चित्तम् । अथ भाषन्ते यूयं किमस्माकं निवेदयत ? अत्र 15 प्रायश्चित्तं छेदः । किं युष्माकमस्मदधिकम् ? नवरमावां परस्परं द्वे भ्रातृभाण्डे । एवं तासां ब्रुवतीनां प्रायश्चित्तं मूलम् । तस्याश्च प्रवर्त्तिन्या गणो हृत्वा अन्यस्या दीयते । अथ सापि नेच्छति ततोऽन्यस्या दातव्यः । अथ साऽपि नेच्छति तर्ह्यन्यस्या दीयते ॥ २८२२ ॥ २८२३ ॥ 25 एतदेवाह अण्णस्सा देंति गणं, अह नेच्छंति ततो विगिंचेज्जा तं पि । पुरविं दंतस्स[णिच्छे ] एवं, तु कमेण सव्वासिं ॥ २८२४॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 20 अन्यस्या गणमाचार्या ददति तां पूर्वं प्रवर्त्तिनीं गणं हृत्वा विगिंचयेत् परित्यजेत् [अनिच्छन्त्यां] पुनरन्यस्या गणं ददति एवं क्रमेण सर्वासामपि पूर्वस्या पूर्वस्या अनिच्छायां गणो दातव्यः, सर्वासामनिच्छायां सर्वासां परित्यागः ॥ २८२४ ॥ अथ कस्मात् ता गणं दीयमानं नेच्छन्ति ? तत आह १. ०वि दिन्नस्सा मु. ॥ गाथा |२८२२-२८२८ अनुचितवस्त्रग्रहणे दोषाः * प्रायश्चित्तम् ११७२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy