SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७२ (A) 5 www. kobatirth.org भिक्षायां समवसरणे वा अपूर्ववस्त्रास्ता दृष्ट्वा वृषभा गुरुकथनं कृतवन्तो वृषभैर्गुरोः निवेदितम् । तत आचार्येण वृषभा भणिताः पृच्छत ता आर्यिका कुतो युष्माकं तानि वस्त्राणि ? ततो वृषभैस्तासां समीपं गत्वा पृच्छा कर्त्तव्या यथा आर्ये! नाऽस्माभिरेतानि वस्त्राणि दत्तानि नापि केनचिद्दीयमानानि अस्माभिर्दृष्टानि ॥ २८२१ ॥ निवेदणीयं च वसभे, आयरिए दिट्ठ एत्थ किं जायं । तुब्भे अम्ह निवेयह, किं तुब्भ इयं नवर दोन्नि ॥ २८२२ ॥ लहुगो लहुगा गुरुगा, छम्मासा होंति लहुगगुरुगा य । छेदो मूलं च तहा, गणं च हाउं विगेंचेज्जा ॥ २८२३॥ Acharya Shri Kailassagarsuri Gyanmandir अत्र द्वयोर्गाथयोर्यथासङ्ख्येन पदघटना । सा चैवं संयतीभिर्यत् किमपि वस्त्रादिकं लभ्यते 10 तत् सर्वं गुरवे निवेदनीयम् अनिवेदिते प्रायश्चित्तं लघुको मासः । वसभे इति वृषभेण पृच्छायां 10 कृतायां यदि न निवेदयन्ति तदा चत्वारो लघुकाः, आचार्येऽपि प्रच्छके यदि न कथयन्ति तदा चत्वारो गुरुकाः, यदि पुनराचार्यैरधिक्षिप्ता यथा किं युष्माभिः न निवेदितानि ? तदा यद् व्यावृत्ताः तदा चतुर्लघुकमेव । अथ अनावृत्ताः सत्यो न कथयन्ति तदा चतुर्गुरुकम् । अथ For Private And Personal Use Only गाथा |२८२२-२८२८ अनुचितवस्त्रग्रहणे दोषाः प्रायश्चित्तम् ११७२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy