________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः ११७१ (B)
एवं सत्कारं सन्मानं च प्रतिगृह्य गुरुसमीपे आगमनं ततो लाभेन वस्तुलाभेनोपेता सन्निवृत्ता विरूपरूपैरन्यदेशसत्कैर्वस्त्रैः प्रावृता यत्र भिक्षां हिण्डन्ते चैत्यवन्दनाय वा व्रजन्ति तत्र हिण्डमाना वृषभैर्दृष्टा ॥ २८१९ ॥
एतदेव स्पष्टं भावयतिसक्कारिया य आया, हिंडंति तहिं विरूवरूवेहिं । वत्थेहिं पाउया ता, दिट्ठा य तहिं तु वसभेहिं ॥ २८२०॥ सत्कारिताश्च महत्तराः प्रवृत्तकार्या यत्र गुरवस्तिष्ठन्ति तत्र आयाताः तत्र च ||
सूत्र १ विरूपरूपैर्नाना प्रकारैर्महाहर्वस्त्रैः प्रावृता हिण्डन्ति ताश्च तत्र हिण्डमाना वृषभैर्दृष्टाः || 20 ॥२८२०॥
२८१५-२८२१
निर्ग्रन्थानां भिक्खा ओसरणम्मि वा अपुव्ववत्थाओ ताओ दट्ठणं ।
सामाचारी गुरुकहण तासि पुच्छा, अम्हे अदिन्ना न वा दिट्ठा ॥ २८२१॥ ११७१ (B) १. महत्तरा प्राभृतिका आर्य-पु. प्रे. ॥
गाथा
For Private And Personal Use Only