SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७१ (B) एवं सत्कारं सन्मानं च प्रतिगृह्य गुरुसमीपे आगमनं ततो लाभेन वस्तुलाभेनोपेता सन्निवृत्ता विरूपरूपैरन्यदेशसत्कैर्वस्त्रैः प्रावृता यत्र भिक्षां हिण्डन्ते चैत्यवन्दनाय वा व्रजन्ति तत्र हिण्डमाना वृषभैर्दृष्टा ॥ २८१९ ॥ एतदेव स्पष्टं भावयतिसक्कारिया य आया, हिंडंति तहिं विरूवरूवेहिं । वत्थेहिं पाउया ता, दिट्ठा य तहिं तु वसभेहिं ॥ २८२०॥ सत्कारिताश्च महत्तराः प्रवृत्तकार्या यत्र गुरवस्तिष्ठन्ति तत्र आयाताः तत्र च || सूत्र १ विरूपरूपैर्नाना प्रकारैर्महाहर्वस्त्रैः प्रावृता हिण्डन्ति ताश्च तत्र हिण्डमाना वृषभैर्दृष्टाः || 20 ॥२८२०॥ २८१५-२८२१ निर्ग्रन्थानां भिक्खा ओसरणम्मि वा अपुव्ववत्थाओ ताओ दट्ठणं । सामाचारी गुरुकहण तासि पुच्छा, अम्हे अदिन्ना न वा दिट्ठा ॥ २८२१॥ ११७१ (B) १. महत्तरा प्राभृतिका आर्य-पु. प्रे. ॥ गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy