________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७१ (A)
܀܀܀܀
10
www. kobatirth.org
संबोहणट्टयाए, विहारवत्ती व जिणवरमहे वा ।
महत्तरिया तत्थ गया निज्जरणं भत्त-वत्थाणं ॥ २८१७ ॥
तस्याः सम्बोधनार्थं विहारवृत्त्या वा जिनवरमहे वा तस्या महत्तरिका तत्र गता, तत भ्षुता विविधस्य भक्तस्य महार्हाणां वस्त्राणां निर्जरणं दानं तया कारितम् ॥ २८१७ ॥
अणुस उज्जमंती व विज्जंते चेइयाण सारवए ।
पडिवज्जंति अविजंतए उ गुरुगा अभत्तीए ॥ २८१८॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः सा महत्तरिकया संजमोद्योगकरणे समनुशिष्टा स्वयं वा उद्यच्छन्ती वर्त्तते । तत्र विद्यमाने चैत्यानां सारापके साराकारके तां नेतुं प्रतिपद्यते, अविद्यमाने तु चैत्यसाराकारके तस्या नयने अभक्तिनिमित्ताश्चत्वारो गुरुकास्तासां महत्तरिकाणां प्रायश्चित्तम् ॥ २८१८ ॥
आगमणं सक्कारं, हिंडंति जहिं विरूवरूवेहिं ।
लाभेण सन्नियट्टा, हिंडती तो तहिं दिट्ठा ॥ २८१९॥
For Private And Personal Use Only
10
सूत्र १
गाथा
| २८१५-२८२१ निर्ग्रन्थानां
सामाचारी
܀܀܀܀
११७१ (A)