________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११७० (B)
www. kobatirth.org
25
सा महत्तरिका तस्याः सम्बोधनार्थं वा विहारप्रत्ययं वा चैत्यमहमुद्दिश्य वा तत्र समागता । 15 सा तस्याः शिष्या परितुष्टा, तत इभ्यगृहेषु विविधान्यशनादीनि वस्त्राणि च महार्हाणि तस्या 15 महत्तराया उत्पादयति। ततस्तया महत्तरिकया सा अनुशिष्टा - ' किमद्याप्यायें ! पार्श्वस्थत्वेन तिष्ठसि ? कुरु संयमे समुद्योगम्' स्वयं वा सा उद्यन्तुकामा, एवं तस्यामुपस्थितायां यदि चैत्यानामन्यः शुश्रूषकोऽस्ति ततस्तस्मात् स्थानात् प्रतिक्राम्य तां महत्तरिका नयति, अथ नास्ति चैत्यानामन्यः शुश्रूषकस्ततो यदि तस्मात् स्थानात् प्रतिक्राम्य तां महत्तरिका नयति 20 तदा चैत्याऽभक्तिनिमित्तं तस्याः प्रायश्चित्तं चतुर्गुरुकम्। एवं पूजां महत्तरिकायाः कृत्वा 20 महत्तरिकया सह गुरुसन्निधावागमनम् ॥ २८१५॥
एतदेवाभिधित्सुराह—
धम्मकहनिमित्तेहि य, विज्जामंतेहि चुन्नजोगेहिं ।
इब्भादि झोसिया णं, संथवदाणे य जिणाययणं ॥ २८१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धर्मकथाभिर्निमित्तैर्विद्यामन्त्रैश्चूर्णयोगैश्च इभ्यादिः जोषित्वा प्रीतयित्वा संस्तवदाने 25 परिचयकरणे तथाविधप्रज्ञापनया जिनायतनं कारितवती ॥२८१६ ॥
For Private And Personal Use Only
सूत्र १
गाथा २८१५-२८२१ निर्ग्रन्थानां
सामाचारी
११७० (B)