________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
܀܀܀܀܀܀܀܀܀
११६७ (B)
यतो ज्ञानचरणतः सिद्धिर्नान्यस्मात् ततो यत्र ज्ञानचरणवृद्धिस्तत्र आर्याणामार्यिकाणां स्थानमवस्थानमुक्तं तीर्थकरगणधरैः । पार्श्वस्थादीनां सकाशे ज्ञानचरणे न, ततस्तेभ्यस्तामपहृत्य सङ्घोऽन्यस्य ददाति ॥ २८१०॥
मोत्तूण इव चरिमं, इत्तिरितो होति उ दिसाबंधो उ । उसण्ण दिक्खियाए उ, आवकहाए दिसाबंधो ॥ २८११॥
अत्र एतासु चतसृषु मध्ये चरमां 'चउत्थी पुण मग्गए सिक्खं'[गा २७९६] इत्येवंरूपां मुक्त्वा शेषाणां तिसृणामध्वनिर्गतादिकादीनां दिग्बन्ध इत्वरो भवति, चरमायाः पुनरवसन्नदीक्षिताया यावत्कथिको दिग्बन्धः ॥ २८११॥ ___ सूत्रम्- नो कप्पइ निग्गंथाण वा निग्गंथीण वा निग्गंथं अन्नगणाओ आगयं खुयायारं जाव संकिलिट्ठायारं , तस्स ठाणस्स अणालोयावेत्ता जाव अहारिहं पायच्छित्तं अपडिवजावेत्ता उवट्ठावेत्तए वा संभुजित्तए वा संवसित्तए वा तस्स इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ ११॥
सूत्र - ११
गाथा २८०७-२८११ गणप्रवेशसामाचारी
१६७ (B)
For Private And Personal Use Only