SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा चाह श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११६७ (A) साहत्थमुंडियं गच्छवासिणी बंधवे विमग्गंतीं । अण्णस्स व देइ गणो, णाण-चरणरक्खणा जत्थ ॥ २८०९॥ पार्श्वस्थादिभिः स्वहस्तमुण्डितां गच्छवासिनी पार्श्वस्थादिगच्छवासिनीं बान्धवा उद्यतविहारिणो ये संसारान्निस्तारयन्ति तान् विमार्गयन्ती अन्वेषयन्तीं अन्यस्याचार्यस्योपाध्यायस्यान्यस्याश्च प्रवर्त्तिन्याः सङ्गो ददाति यत्र तस्या ज्ञानचरणरक्षणा भवति ॥ २८०९॥ किमित्येवमत आह सूत्र - ११ गाथा २८०७-२८११ गणप्रवेशसामाचारी नाणचरणस्स पव्वज कारणं नाणचरणतो सिद्धी ।। जहि नाणचरणवुड्डी, अजाठाणं तहिं वुत्तं ॥ २८१०॥ प्रव्रज्या कारणं ज्ञानस्य चरणस्य च, ज्ञानचरणनिमित्तं प्रव्रज्या प्रतिपद्यते इति भावः। ११६७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy