SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १९६६ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सङ्घस्थविरेण वा सा भणनीया, तथाऽपि चेन्न विसर्जयति तर्हि प्रायश्चित्तं तस्या मूलम् । अन्यच्च यदि सा सङ्घमपक्रामति ततस्तस्याः सकाशात् हृत्वा से तस्या अन्यो गणो दीयते, अन्यस्याः प्रवर्त्तिन्याः सा समर्प्यते इत्यर्थः ॥ २८०५ ॥ २८०६ ॥ एमेव उवज्झाए, अविसज्जते हवंति लहुगाई | भते गुरुगादी, वसभादी जाव नवमं तु ॥ २८०७॥ एमेव य आयरिए, अविसज्यंते हवंति गुरुगा उ। वसभादिएहि भणिए, छल्ल्हुगादी उ जा चरिमे ॥ २८०८ ॥ संयत्या भणितया स्वयं प्रवर्त्तिन्या तस्यामविसर्जितायां यदि तस्या उपाध्यायो न तां भणति यथा-विसर्जयैनां साध्वीमिति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । उपाध्यायातिक्रमणे यद्याचार्यो न भणति यथा - इमां विसर्जयेति तदा तस्यापि प्रायश्चित्तं चतुर्लघु । एवं तावत् प्रवर्त्तिन्यामविसर्जयन्त्यामुक्तम्, इदानीं आचार्यस्योपाध्यायस्य वा अविसर्जयतः प्रतिपाद्यते । एवमेव अनेनैव प्रकारेणोपाध्यायेऽप्यविसर्जयति प्रथमतो भवन्ति चत्वारो लघुकाः । ततो वृषभादिक्रमेण प्रायश्चित्तं वर्द्धमानं तावद् द्रष्टव्यं यावत् पर्यन्ते नवममनवस्थाप्यलक्षणं For Private And Personal Use Only सूत्र ११ गाथा |२८०७-२८११ गणप्रवेश सामाचारी ११६६ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy