SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११६५ (B) अत्रायं विधि:- प्रथमतः सा प्रवर्तिनी संयत्या भण्यते यथा विसर्जयेमां साध्वीमिति, एवमुक्ता यदि न विसर्जयति तर्हि मासलघु ॥ २८०४ ॥ वसभे य उवज्झाए आयरियकुलेण वावि थेरेण । गणथेरेण गणेण, संघथेरेण संघेण ॥ २८०५॥ भणिया न विसज्जंती लहुयगादी सोहि जाव मूलं तु । तीय य हरिऊण ततो, अण्णो से दिजते उ गणो ॥ २८०६॥ यदा संयत्या भणिताऽपि सा प्रवर्तिनी न विसर्जयति तदा वृषभो गीतार्थः कोऽपि साधुर्गत्वा तामापृच्छति, तत्रापि यदि न विसर्जयत्ति तदा प्रायश्चित्तं चतुर्लघु । ततो यः | साधुरुपाध्यायस्थानं प्राप्तस्तेन सा आपृच्छयते तत्राप्यविसर्जने चतुर्गुरु। ततो यः | साधुराचार्यस्थानं प्राप्तः स तामापृच्छति यदि न विसर्जयति तर्हि तस्याः प्रायश्चित्तं षड्- | लघु। ततः कुलेन कुलस्थविरेण वा सा भणनीया, तत्राऽविसर्जने षड्गुरु । ततो गणेन गणस्थविरेण वा सा प्रज्ञापनीया तथाऽप्यमुत्कलने प्रायश्चित्तं छेदः। तदनन्तरं सङ्घन गाथा २८००-०६ निर्गन्थ्याः धर्मोपदेश कगणे प्रवेशविधिः ११६५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy