________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः
११६५ (A)
पहाणाइएसु मिलिया, पव्वावेंते भणंति ते तीसे । होह व उज्जयचरणा, इमं व वइणिं वयं णेमो ॥ २८०३॥
स्नानादिसमवसरणं गतया तया ते मूलधर्मग्राहका आचार्या दृष्टा भवेयुः श्रुता वा, यथाअमुकग्रामनगरादौ वर्तन्ते, अतः स्नानादिसमवसरणे अन्यत्र वा गत्वा तेषां मिलिता शिक्षा : प्रवर्त्तिन्यादिकं च याचते । ततो विधिना तस्याः प्रतीच्छनं कुर्वन्ति । तमेव विधिमाहते मूलधर्मग्राहका आचार्यास्तस्याः प्रव्राजयतः प्रव्राजकान् आचार्यान् भणन्ति 'यूयं वा भवत उद्यतचरणा अथवा इमां व्रतिनी नयामः' ॥ २८०३ ॥
गाथा
२८००-०६ भण्णइ पवित्तिणी वा, तेऽसति विसजेह वतिणिमेतंति ।
निर्गन्थ्याः
धर्मोपदेशविसज्जिते नयंती, अविसजंतीए मासलहुं ।। २८०४॥
कगणे तेषां प्रव्राजकानामाचार्योपाध्यायानामसति अभावे प्रवर्तिनी भण्यते यथा-'एतां वतिनी |
| प्रवेशविधिः विसर्जय' एवं भणिते यदि विसर्जयति ततो विसर्जिते विसर्जने कृते नयन्ति । अत्रैवं ११६५ (A) भणिताऽपि सती प्रवर्तिनी न विसर्जयति तर्हि तस्या अविसर्जयन्त्याः प्रायश्चित्तं मासलघः।
For Private And Personal Use Only