SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११६४ (B) www. kobatirth.org आभीरी पण्णवित्ताण, गया ते आययट्टिया । अह तत्थेतरे पत्ता, निक्खमंति तमुज्जयं ॥ २८०१ ॥ Acharya Shri Kailassagarsuri Gyanmandir आयतो मोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना इत्यर्थः । ते आभी काञ्चन प्रज्ञाप्यान्यत्र विहारक्रमेण गताः । अथानन्तरं तत्र ग्रामे इतरे पार्श्वस्थादयः प्राप्तास्ते तामुद्यतां निष्क्रामयन्ति सा च पूर्वप्रकारेणासंयमाद्भीता तत्र समाधिं न लभते ॥ २८०१ ॥ दडुं वा सोउं वा, मग्गंती तु पडिच्छिया विहिणा । संविग्ग सिक्ख मग्गति, पवित्तिणि आयरियउवज्झं ॥ २८०२ ॥ ततः सा मूलधर्मग्राहकानाचार्यान् मृगयन्ती द्रष्टुं श्रोतुं वा स्नानादिसमवसरणादौ समागतान् संविग्नशिक्षां ग्रहणशिक्षामासेवनाशिक्षां च मार्गयति । अन्यां च प्रवर्त्तिनीमन्यमाचार्यमन्यं चोपाध्यायं सा चैवं मार्गयन्ती विधिना तैः प्रतीच्छिता स्वीकृता कर्त्तव्या । तत्र यत्र दृष्टा: श्रुता वा मूलधर्मग्राहकाः ॥२८०२ ॥ यथा च तैर्विधिना प्रतीच्छनीया तदेतदभिधित्सुराह For Private And Personal Use Only ܀܀܀ गाथा २८००-०६ निर्गन्थ्या: धर्मोपदेश प्रवेशविधिः | ११६४ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy