________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः ११६३ (B)
नापि यावदात्मीयाचार्यादिकं न गच्छति तावदित्वर आचार्य एषा दिगित्युच्यते इत्वर उपाध्यायः प्रवर्तिनी वा दीयते एषा अनुदिक् । गतमध्वानं प्रतिपन्नादीति द्वारम्॥ २७९७ ॥
अधुना 'कप्पढेि संभरंति या बिइया' इति व्याख्यानार्थमाहअन्नत्थ दिक्खिया थेरी, तीसे धूया य अन्नहिं । वारिजंती य सा एजा, धूयानेहेण तं गणं ॥ २७९८॥
अन्यत्र गच्छे स्थविरा माता दीक्षिता, अन्यत्र गच्छान्तरे से तस्या दुहिता दीक्षिता। ततः सा माता दुहितुः स्नेहेनाऽऽत्मीयानाचार्योपाध्यायान् पृच्छति 'व्रजामि तां दुहितरं द्रष्टुम्'। सा वार्यमाणाप्याचार्योपाध्यायैर्निर्गता, एवमेकाकिनी सा जाता। एकाकितया निर्द्धर्मीभूता यत्र सा दुहिता दीक्षिताऽस्ति तं गणमागता, दृष्टा दुहिता, संवेगमापन्ना शेषं प्राग्वत् ॥ २७९८ ॥ || निग्रन्थ्या
एकाकीभवनइदानीम् ‘आगमनदेशभङ्गे' इति व्याख्यानार्थमाहपरचक्केण टुम्मि, विद्दुते बोहिकाइणा ।
४११६३ (B) जहा सिग्घे पणट्ठासु, एज एगाऽसहायका ॥ २७९९ ॥
गाथा २७९५-२७९९
कारणानि
For Private And Personal Use Only