SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशक: ११६२ (B) या प्रमादगणं परिभवन्ती धर्मश्रद्धया गृहवासादिह निर्गता सा कथं सीदति येन सा क्षताचारादि जाता? अत्र सूरिराह-संवासादिभिः सा उद्यच्छन्त्यपि उद्यम कुर्वत्यपि शबलीक्रियते। इयमत्र भावना-सा एकाकित्वेन विहरन्ती गृहस्थादिभिः समं वसन्ती स्वशक्त्यनुसारेणोद्यमं कुर्वत्यपि छलनां प्राप्नोति, आदिशब्दात् गोचरचर्यायां विचारभूमौ वा गता सत्येकाकिनी छलनामाप्नुयादिति ॥ २७९५ ॥ अथ एकाकिनी सा कथं जाता? इत्यत आहअद्धाण निग्गयादी, कप्पट्ठी संभरंती जा बितिया । आगमणदेसभंगे, चउत्थी पुण मग्गए सिक्खं ॥ २७९६॥ अध्वनि अवमौदर्येणाऽशिवेन वा निर्गता अध्वनिर्गता, आदिशब्दात् राजद्विष्टेन वा सार्थे वा स्तेनैरभिहता निर्गतेति परिगृह्यते, एषा प्रथमा । द्वितीया कप्पढेि दुहितरं स्मरन्ती एकाकिनी जाता। तृतीया परचक्रागमनेन देशभङ्गे एकाकिनी। चतुर्थी शिक्षा मृगयमाणा एकाकिनी जाता ॥ २७९६ ॥ गाथा २७९५-२७९९ निग्रन्थ्या एकाकीभवनकारणानि ११६२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy