________________
Shri Mahavir Jain Aradhana Kendra
ཧཱ ,
व्यवहारसूत्रम्
उद्देशकः
११६२ (A)
www. kobatirth.org
वाशब्दः सम्बन्धस्य प्रकारान्तरतोपदर्शने तत्र तद् दृष्ट्वा तेन हेतुना काचिदुदीर्णप्रबलवेदा सचित्ते वाऽचित्ते वा, तत्राऽचित्ते मृतकस्य सचित्ते पुरुषलिङ्गे तिर्यग्योनिकलिङ्गे वा सबलिताचारा सती अन्यमुद्यतविहारमुपेयात् आश्रयेत् तस्या विधिरनेनोच्यते, इत्येषद्वितीयो योगः सम्बन्धः ॥२७९४ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
Acharya Shri Kailassagarsuri Gyanmandir
न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा निर्ग्रन्थीं क्षताचारां शबलाचारां संक्लिष्टाचारां क्षतादीनां शब्दानामर्थः प्राग्वत् । तस्य स्थानस्य अनालोचयित्वा यस्मिन् सेविते सा क्षताचाराऽभवत् तत् स्थानमनालोच्य तस्मात् स्थानात् अप्रतिक्राम्य तथा तस्य स्थानस्य विषये प्रायश्चित्तमप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा स्या इत्वरां दिशमनुदिशं वा उद्देष्टुमनुज्ञापयितुं नापि तस्याः स्वयं धारयितुं कल्पते इत्येष सूत्राक्षरार्थः ॥ सम्प्रति भाष्यविस्तरः । तत्र परप्रश्नावकाशमाह—
जा होइ परिभवंतीह, निग्गया सीयए कहं सत्ती ? । संवासमाइएहिं, सबलिज्जइ उज्जमंता वि ॥ २७९५ ॥
For Private And Personal Use Only
गाथा |२७९५-२७९९
निग्रन्थ्या ★ एकाकीभवन
* कारणानि ११६२ (A)
܀܀܀܀܀