________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धारेत्तए वा ॥ १०॥
/
4
व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११६१ (B)|
'नो कप्पति निग्गंथाण वा' इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाह
अभिनिव्वगडादीसुं, समणीणं पडिस्सगस्स दोसेण । दोसबहुला गणातो, अवक्कमे कावि संबंधो ॥ २७९३॥
अनन्तरसूत्रेष्वभिनिर्वगडादिका वसतिरुक्ता, तासु च अभिनिर्वगडादिकासु [श्रमणीनां ] संयतीनां मध्ये उपाश्रयस्य दोषेण काऽपि दोषबहुला सामाचारीप्रमादपरा सती गणादपक्रामेत् । तस्या अनेन सूत्रेण विधिरुच्यते इत्येष सूत्रसम्बन्धः ॥ २७९३ ॥
प्रकारान्तरेण सम्बन्धमाहइत्थीपण्हाइ जहिं, व सेवए तेण सबलियायारा । उज्जयविहारमण्णं, उवेज बिइतो भवे जोगो ॥ २७९४॥ यत्र स्त्री, उपलक्षणमेतत् पुरुषो वा प्रस्नौति प्रस्पन्दते मैथुनकर्म समारभते इत्यर्थः ।
सू.१०
गाथा २७८९-२७९४
एकाकी| निर्ग्रन्थीगणप्रवेशे विधिः
११६१ (B)
For Private And Personal Use Only