SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धारेत्तए वा ॥ १०॥ / 4 व्यवहारसूत्रम् षष्ठ उद्देशकः ११६१ (B)| 'नो कप्पति निग्गंथाण वा' इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाह अभिनिव्वगडादीसुं, समणीणं पडिस्सगस्स दोसेण । दोसबहुला गणातो, अवक्कमे कावि संबंधो ॥ २७९३॥ अनन्तरसूत्रेष्वभिनिर्वगडादिका वसतिरुक्ता, तासु च अभिनिर्वगडादिकासु [श्रमणीनां ] संयतीनां मध्ये उपाश्रयस्य दोषेण काऽपि दोषबहुला सामाचारीप्रमादपरा सती गणादपक्रामेत् । तस्या अनेन सूत्रेण विधिरुच्यते इत्येष सूत्रसम्बन्धः ॥ २७९३ ॥ प्रकारान्तरेण सम्बन्धमाहइत्थीपण्हाइ जहिं, व सेवए तेण सबलियायारा । उज्जयविहारमण्णं, उवेज बिइतो भवे जोगो ॥ २७९४॥ यत्र स्त्री, उपलक्षणमेतत् पुरुषो वा प्रस्नौति प्रस्पन्दते मैथुनकर्म समारभते इत्यर्थः । सू.१० गाथा २७८९-२७९४ एकाकी| निर्ग्रन्थीगणप्रवेशे विधिः ११६१ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy