________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः ११६१ (A)
खलखिलमदिट्ठविसयं, विसत्त अव्वंग वंगणं काउं । ताहे इमंमि लेस्से, गीयत्थ जतो निलिज्जेजा ॥ २७९२॥
खलं प्रतीतं, यत्र सजीवस्यापि सेवने वैराग्यमुपजायते किं पुन निर्जीवस्यासेवने ? तत्र |* निर्जीवप्रतिपादनार्थमाह-खलखिलं खलखिलं निर्जीवमित्यर्थः । तत् कथं सेवेत? इत्यत आहअदृष्टविषयं यथा भवत्येवं सेवेत, रात्रौ सेवेतेति भावः । पुनः कथम् ? इत्याह- विसत्त्वं विगताः सत्त्वा यत्र तत् विसत्त्वं विगतजनमित्यर्थः । अव्यङ्गं नाम यस्य क्षतं कृतं न विद्यते तस्य व्यङ्गनं कृत्वा क्षतं कृत्वा, अन्यथा वेतालोत्थानदोषप्रसजनात् । ततोऽस्मिन् निर्जीवे लेश्ये संश्लेष्ये, मूत्रविवरे इत्यर्थः, गीतार्थो यतोऽरक्तद्विष्टः सन् निलीयेत शुक्रपुद्गलान्निष्काशयेत् ॥ २७९२ ॥ गाथा
२७८९-२७९४ सूत्रम्- नो कप्पइ निग्गंथाण वा निग्गंथीण वा निग्गंथिं अण्णगणाओ आगयं एकाकीखुयायारं , सबलायारं, भिन्नायारं, संकिलिट्ठायारं तस्स ठाणस्स अणालोयावेत्ता,
| निर्ग्रन्थीगण
प्रवेशे विधिः अपडिक्कमावेत्ता, अनिंदावेत्ता, अगरहावेत्ता, अविउट्टावेत्ता, अविसोहावेत्ता, अकरणयाए अणब्भुट्ठावेत्ता, अहारिहं पायच्छित्तं अपडिवजावेत्ता उवट्ठावेत्तए वा, ११६१ (A) संभुजित्तए वा, संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा
For Private And Personal Use Only