SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११६० (A) अत्रैव प्रायश्चित्तविधिमाहजइ सेव पढमयामे, मूलं सेसेसु गुरुग सव्वत्थ । अहवा दिव्वाईयं, सचित्तं होइ नायव्वं ॥ २७८९॥ यदि प्रागुक्तप्रेरणावशात् स्त्रियं रात्रेः प्रथमयामे सेवते तदा प्रायश्चित्तं मूलं, द्वितीये यामे छेदः, तृतीये षड्गुरुकाः, चतुर्थे चत्वारो गुरुकाः, पञ्चमेऽपि चत्वारो गुरुका इति । तदेवं प्रेरणाया व्याख्यानद्वारेण सचित्तं व्याख्यातम्। अथवाऽन्यथा सचित्तं तथा चाह-अथवा सचित्तं भवति ज्ञातव्यं दिव्यादिकं दिव्यं तैर्यग्योनं मानुषं च ॥ २७८९ ॥ तदेव प्रतिपिपादयिषुराहजं सासु तिहा तितयं, ना-दिव्व-पासवं च संगीयं । जह वुत्तं उवहाणं, न तं न पुण्णं इहावण्णं ॥ २७९०॥ असवः प्राणाः, सह असवो यस्य येन वा तत् सासु सचित्तमित्यर्थः । यत् सासु सचित्तं तत् त्रिधा त्रिप्रकारं भवति दिव्यं मानुषं पाशवं च। तत्र ना मानुषं त्रितयं सचित्तं तद्यथा-जघन्यं सू.१० गाथा २७८९-२७९४ एकाकीनिर्ग्रन्थीगणप्रवेशे विधिः ११६० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy