SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५९ (B) www. kobatirth.org चतुर्गुरुः, पंचमे चतुर्गुरुः । सचित्तं स्त्रीशरीरं तत्राग्रे विधिर्वक्ष्यते । तद्ग्रामादीनामन्तरुक्तं बहिरधिकृत्याह-बहिर्देवकुलादिषु प्रतिमादिकमचित्तमासेवमानस्य करकर्म वा कुर्वतस्तेषां भावानां शोधिः पूर्वोक्ता अनन्तरोक्ता द्रष्टव्या । करकर्म कुर्वतः पञ्चमे यामे मासगुरुः प्रतिमाद्यचित्तासेवने चतुर्गुरुः इत्यर्थः ॥ २७८७ ॥ सम्प्रति या प्रेरणा पूर्वमुक्ता तां भावयति संगारदिनओ एस सो ति तं वा तहिं अपेच्छंती । पेलेज्ज व तं कुलडा, पुत्तट्ठा ऽऽदेज रूवं वा ॥ २७८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा | २७८४-२७८८ प्रायश्चित्तम् साधुं कायिक्यादिनिमित्तं निर्गच्छन्तं दृष्ट्वा सा कुलटा चिन्तयेत् स एष आगतो येन मम सङ्केतो दत्तः । एवं चिन्तयित्वा तं साधुं गृह्णीयात्, साधुश्च तत्तथाग्रहणमास्वादयेत्, तथा च सति मोहोदये धर्मविराधना । अथवा तं दत्तसङ्केतं पुरुषमप्रेक्षमाणा तं कायिक्यादिविनिर्गतं साधुं प्रेरयेत् । तत्रापि धर्मविराधना । यदि वा कापि महिला तस्य साधो रूपं रमणीय दृष्ट्वा 'ईदृशो मम पुत्रो भूयादिति' पुत्रार्था सती साधुमाददीत, यदि नेच्छति ततोऽहमुड्डाहं करिष्यामि, ततो धर्मविराधना ॥ २७८८ ॥ ११५९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy