________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५९ (B)
www. kobatirth.org
चतुर्गुरुः, पंचमे चतुर्गुरुः । सचित्तं स्त्रीशरीरं तत्राग्रे विधिर्वक्ष्यते । तद्ग्रामादीनामन्तरुक्तं बहिरधिकृत्याह-बहिर्देवकुलादिषु प्रतिमादिकमचित्तमासेवमानस्य करकर्म वा कुर्वतस्तेषां भावानां शोधिः पूर्वोक्ता अनन्तरोक्ता द्रष्टव्या । करकर्म कुर्वतः पञ्चमे यामे मासगुरुः प्रतिमाद्यचित्तासेवने चतुर्गुरुः इत्यर्थः ॥ २७८७ ॥
सम्प्रति या प्रेरणा पूर्वमुक्ता तां भावयति
संगारदिनओ एस सो ति तं वा तहिं अपेच्छंती ।
पेलेज्ज व तं कुलडा, पुत्तट्ठा ऽऽदेज रूवं वा ॥ २७८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
| २७८४-२७८८
प्रायश्चित्तम्
साधुं कायिक्यादिनिमित्तं निर्गच्छन्तं दृष्ट्वा सा कुलटा चिन्तयेत् स एष आगतो येन मम सङ्केतो दत्तः । एवं चिन्तयित्वा तं साधुं गृह्णीयात्, साधुश्च तत्तथाग्रहणमास्वादयेत्, तथा च सति मोहोदये धर्मविराधना । अथवा तं दत्तसङ्केतं पुरुषमप्रेक्षमाणा तं कायिक्यादिविनिर्गतं साधुं प्रेरयेत् । तत्रापि धर्मविराधना । यदि वा कापि महिला तस्य साधो रूपं रमणीय दृष्ट्वा 'ईदृशो मम पुत्रो भूयादिति' पुत्रार्था सती साधुमाददीत, यदि नेच्छति ततोऽहमुड्डाहं करिष्यामि, ततो धर्मविराधना ॥ २७८८ ॥
११५९ (B)
For Private And Personal Use Only