________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् षष्ठ उद्देशकः
यदि कायिकी भूमिर्न विद्यते बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन अस्यन्दमानत्वग्दोषवान् सेवते। किमुक्तं भवति ? कायिकीं तस्मिन् मात्रके व्युत्सृजति ततः कृते कल्पे अरोगास्तस्मिन् व्युत्सृजन्ति । यदि पुनरकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चित्तं चतुर्गुरुकम्। एषा यतना सर्वेषां गलत्त्वग्दोषिणामन्येषां च क्षयव्याध्याद्युपेतानां ज्ञातव्या॥ २७८२ ॥
११५७ (A)
सूत्रम्- जत्थ एए बहवे इत्थीओ य पुरिसा य पण्हावेंति, तत्थ से समणे निग्गंथे अन्नयरंसि अचित्तंसि सोयंसि सुक्कपोग्गले निग्घाएमाणे हत्थकम्मपडिसेवणपसत्ते आवज्जइ मासियं परिहारट्ठाणं अणुग्घाइयं ॥ ८ ॥
जत्थ एए बहवे इत्थीओ य पुरिसा य पण्हावेंति तत्थ से समणे णिग्गंथे अन्नयरंसि अचित्तंसि सोयंसि सुक्कपुग्गले निग्याएमाणे मेहुणपडिसेवणपसत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ ९ ॥ _ 'जत्थ एए बहवो इत्थीओ य पुरिसा य पण्हावेंति' इत्यादि । अस्य सम्बन्धप्रतिपादनार्थमाह
| सूत्र - ८-९
गाथा २७७९-२७८३ एकान्तवासे
दोषाः, प्रायश्चित्तम्
११५७ (A)
For Private And Personal Use Only