________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५७ (B)
www. kobatirth.org
गाणिस्स दोसा, कित्तिय भवे एसो उ सुत्तसंबंध | कारणनिवासिणो वा, दुविहासेविस्स पच्छित्तं ॥ २७८३॥
Acharya Shri Kailassagarsuri Gyanmandir
एकाकिनो दोषाः के ? इति शिष्यस्य प्रश्नावकाशमाशङ्क्याधिकृतसूत्रस्योपनिपातः । एष भवति सूत्रस्य सम्बन्धः । अथवा कारणनिवासिनो द्विविधासेविनः सचित्तासेविनोऽचित्तासेविनश्च किं प्रायश्चित्तम् ? इति परप्रश्नमुपजीव्य प्रायश्चित्तप्रतिपादनाय सूत्रद्वयमाह इति सम्बन्धः ॥ २७८३ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
यत्र यस्मिन् प्रदेशे प्रत्यक्षत उपलभ्यमानाः स्त्रियः पुरुषाश्च प्रस्नुवन्ति मैथुनकर्म प्रारम्भन्ते तत्र तस्मिन् प्रदेशे मैथुनकर्म दृष्ट्वा कश्चिदुदीर्णमोहः स श्रमणो निर्ग्रन्थोऽन्यतरस्मिन् अचित्ते हस्तकर्माद्युचिते युगछिद्रनलिकादौ स्त्रोतवति शुक्रपुद्गलान् निर्घातयन् शुक्रपुद्गलनिर्घाताय हस्तकर्मप्रतिसेवनाप्रसक्तो भवति स च तथाप्रसक्त आपद्यते
१२. वणपत्ते - k आ. प्र. श्युब्रींग आगमसुत्ताणि (दीपरत्नसागर) जैन शास्त्रोद्धार समिति (घासीलालजी ) जैन साहित्य संशोधन समिति, जैनानन्द पु. ( सागरजी ) छेदसूत्र मूळपाठ (गुरुप्राण) संस्करणेषु ॥ ३. मु.पु. . ॥
For Private And Personal Use Only
सूत्र - ८-९ गाथा
| २७७९-२७८३ एकान्तवासे दोषाः, प्रायश्चित्तम्
११५७ (B)