SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः ११५६ (B) . . प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन छघेते परिष्ठाप्येते, शेषकं तु सर्वमपि से तस्य कृते कल्पे परिभुज्यते दोषाभावात् ॥ २७८० ॥ गलत्त्वग्दोषे विधिमाहसंदंतस्स विकिंचण, असतीए मोत्तु भायणुक्कोसं । लेवमत्तमवणेत्ता, अण्णमयं धोविउं लिंपे ॥ २७८१॥ स्यन्दमानस्यापि स्यन्दमानत्वग्दोषवतो यत् किञ्चनाऽस्ति तत् सर्वं परिष्ठाप्यते, केवलं || सूत्र - ८-९ यदि भाजनं नास्ति सति वा भाजने यदि तद्भाजनं सलक्षणं तदा तदेकं भाजनमुत्कृष्टं | २७७९-२७८३ मुक्त्वा शेषं परिष्ठाप्यते। तत्रापि लेपमईक (मात्र) मपनीय उष्णोदकादिभिः एकान्तवासे प्रक्षाल्याऽन्यमयमिव कृत्वा पुनर्लिम्पेत्, ततः परिभुञ्जीत ॥ २७८१॥ दोषाः, प्रायश्चित्तम् अगलंतमत्तसेवी, असतीए कप्पे काउं भुंजंति । ११५६ (B) एसा जयणा उ भवे, सव्वेसिं तेसि नायव्वा ॥ २७८२ ॥ " गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy