________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११५६ (B)
.
.
प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन छघेते परिष्ठाप्येते, शेषकं तु सर्वमपि से तस्य कृते कल्पे परिभुज्यते दोषाभावात् ॥ २७८० ॥
गलत्त्वग्दोषे विधिमाहसंदंतस्स विकिंचण, असतीए मोत्तु भायणुक्कोसं । लेवमत्तमवणेत्ता, अण्णमयं धोविउं लिंपे ॥ २७८१॥
स्यन्दमानस्यापि स्यन्दमानत्वग्दोषवतो यत् किञ्चनाऽस्ति तत् सर्वं परिष्ठाप्यते, केवलं || सूत्र - ८-९ यदि भाजनं नास्ति सति वा भाजने यदि तद्भाजनं सलक्षणं तदा तदेकं भाजनमुत्कृष्टं |
२७७९-२७८३ मुक्त्वा शेषं परिष्ठाप्यते। तत्रापि लेपमईक (मात्र) मपनीय उष्णोदकादिभिः
एकान्तवासे प्रक्षाल्याऽन्यमयमिव कृत्वा पुनर्लिम्पेत्, ततः परिभुञ्जीत ॥ २७८१॥
दोषाः,
प्रायश्चित्तम् अगलंतमत्तसेवी, असतीए कप्पे काउं भुंजंति ।
११५६ (B) एसा जयणा उ भवे, सव्वेसिं तेसि नायव्वा ॥ २७८२ ॥
"
गाथा
For Private And Personal Use Only