________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
मोकमह्याः प्रस्रवणभूमेरभावे अगलति अस्राविणि कृतकल्पे मात्रके व्युत्सृजति प्रस्रवणमन्ये साधवोऽन्यस्मिन् मात्रके, पृथक्मात्रकाभावे तेनैव यत्र त्वग्दोषी व्युसृष्टवान् तत्रैव कृतकल्पे मात्रके इतरे साधवो यतनया यथा कायिक्या मात्रस्य च शरीरावयवस्पर्शी न भवति तथा कायिकी निसृजन्ति ॥ २७७८ ॥
सूत्रम्
षष्ठ उद्देशकः ११५६ (A)
एसा जयणा उ तहिं, कालगते पुण इमो विही होइ । अंतरकप्पं जल्लपटलं च अगलंति उज्झंति ॥ २७७९॥
एषा अनन्तरोदिता यतना-तत्र गलत्यगलति वा त्वग्दोषे। कालगते पुनः त्वग्दोषवति | विधिरयं वक्ष्यमाणो भवति। तत्र प्रथमतो अगलत्याह-आन्तरं कल्पं भाजनस्य जल्लपटलमुपरितनं वस्त्रमेते द्वे अपि वस्त्रे उज्झन्ति परिष्ठापयन्ति ॥ २७७९ ॥
सूत्र -८-९
गाथा २७७९-२७८३ एकान्तवासे
दोषाः, प्रायश्चित्तम्
किं कारणम्? अत आहधोया वि न निद्दोसा, तेण छोडेति ते दुवे । सेसगं तु कए कप्पे, सव्वं से परिभुजइ ॥ २७८०॥
११५६ (A)
For Private And Personal Use Only