________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्री
व्यवहार
यदि स त्वग्दोषव्याध्युपेतः कायिक्या व्युत्सर्गाय व्रजति भाजनं च तस्य धारयितव्यं भवति तदा से तस्य कायिक्यां गतस्य मुक्त्वा स्फेटयित्वा जल्लपटलं खरण्टितं पटलभाजनमलखरण्टितपटलमन्ये साधवो धरन्ति यावत् स आयाति । अथ स त्वग्दोषी ग्लानः शीते सूत्रम् पतति नात्मीयैर्वस्त्रैः केवलेन च संस्तरति तदा तस्य कल्पं वस्त्रं प्रावरणाय दीयते, सोऽपि च त्वग्दोषी आत्मीयानां वस्त्रकल्पानामुपरि प्रावृणोति । तच्च समर्पितं वस्त्रमधौतं परिहरन्ति यदा तु तद्वस्त्रमात्मना प्रावरीतुकामास्तदा प्रक्षालयित्वा प्रावृण्वन्ति ॥ २७७६ ॥
षष्ठ
उद्देशकः ११५५ (B)
असहुस्सुव्वत्तणादीणि, कुव्वतो छिक्कजत्तियं ।
खेयमकुव्वतो धोवेज्ज मट्टियादीहि तत्तियं ॥ २७७७॥
Acharya Shri Kailassagarsuri Gyanmandir
असहस्य त्वग्दोषव्याधितस्याऽऽगाढं ग्लानीभूतस्य उद्वर्तनादि उद्वर्त्तनमुपविष्टीकरणमित्यादि कुर्वतो यावत् स्पृष्टं त्वग्दोषिगात्रादिना तावत् खेदमकुर्वन् मृत्तिकादिभिरुद्धृष्य प्रक्षालयेत् ॥ २७७७॥
असती मोयमहीए, कयकप्प अगलंत मत्तए निसिरे । तेणेव कए कप्पे, इयरे निसिरंति जयणाए ॥ २७७८ ॥
For Private And Personal Use Only
܀܀
गाथा
२७७१-२७७८ सङ्क्राम
करोगे विशेषयतना
११५५ (B)