SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५५ (A) www. kobatirth.org उट्ठविवर्जकैरहं विवर्जितः परिहृत इत्येवमबहुश्रुतो मा बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते किन्तु वसतेरेकस्मिन् प्रदेशे । तत्रापि काष्ठादिना फलकादिरूपेण, तदभावात् भूत्या वा अन्तरं कुर्वन्ति । मा एकैकेन त्वग्दोषेण साधवः सहसा स्पृशेयुः ॥ २७७४ ॥ अस्यन्दमाने त्वग्दोषे विधिविशेषमाह अगलंते न वक्खारो, लालासेयादिवज्जण तहेव । उस्सास-भास-सयणाऽऽसणादीहि होइ संकंती ॥ २७७५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अगलति अस्यन्दमाने त्वग्दोषे पृथक् वक्षस्कारोऽपवरको न क्रियते । लालास्वेदादीनाम्, आदिशब्दादुच्छ्वास-भाषा-शयनाऽऽसनादिपरिग्रहः, वर्जनं तथैव यथा प्रागभिहितम्। अगलति त्वग्दोषे कस्मादुच्छ्वासादीनां वर्जनम् ? अत आह— उच्छ्वास - भाषा - शयनाऽऽसनादिभिः, आदिशब्दात् पीठ-फलकादिपरिग्रहः, सङ्क्रान्तिर्व्याधेर्भवति ॥ २७७५ ॥ मोत्तूण जल्लपडलं, धरेंति भाणं से काइयाइ गते । सीए व दाउ कप्पं, उवरिमधोयं परिहरति ॥ २७७६॥ For Private And Personal Use Only गाथा २७७१-२७७८ सङ्क्रामकरोगे विशेषयतना ११५५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy