________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५४ (B)
www. kobatirth.org
कच्छ्वां पामायाम् अशिवे शीतलिकायां नयनामये नयनरोगे कामलादौ एषा अनन्ततरोदिता प्रश्रवणादिविषया यतना द्रष्टव्या ॥ २७७२ ॥
एस जयणा बहुस्सुए अबहुस्सुए न कीरते ति वक्खारो । ठावेंति एगपासे अपरीभोगम्मि उ जतीणं ॥ २७७३॥
Acharya Shri Kailassagarsuri Gyanmandir
एषा अनन्तरोदिता यतना बहुश्रुते द्रष्टव्या, अबहुश्रुतेप्येवं, नवरं स संबद्धगृहापवरके स्थाप्यते, भिन्नस्तु वक्षारोऽपवरको न क्रियते । सम्बद्धगृहापवरकाऽभावे च वसतेरेकस्मिन् यतीनामपरिभोग्ये [प्रदेशे ] तं स्थापयन्ति, अपान्तराले कटो दीयते । कटाऽभावे भूत्या अन्तरं क्रियते । अथ किं कारणमबहुश्रुतो बहिर्न क्रियते ॥ २७७३ ॥
तत आह
विवज्जितो उट्ठविवज्जहिं, मा बाहिभावं अबहुस्सुतो उ । कट्ठाए भूतीवंऽतरं करेंति, मा एक्कमेक्कं सहसा फुसेजा ॥ २७७४॥
For Private And Personal Use Only
गाथा
| २७७१-२७७८ सङ्क्रामकरोगे विशेषयतना
११५४ (B)