________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशक: ११५४ (A)
न य भुंजंतेगट्ठा, लालदोसेण संकमति वाही । सेओ से वज्जिज्जइ, जल्लपडलंतरकप्पा य ॥ २७७१॥
न च एकार्थे एकस्मिन् पात्रे तेन त्वग्दोषवता सह साधवो भुञ्जन्ते। कुतः? इत्याहयतो लालादोषेण सङ्क्रामति व्याधिः। तथा से तस्य त्वग्दोषवतः स्वेदः प्रस्वेदो वर्च्यते, | तथा जल्लः शरीरमलः, तथा तत्सत्कानि पात्रपटलानि तथा आन्तरकल्पश्च परिहियते व्याधिसङ्क्रमभयात् ।। २७७१ ॥ तथा चाह
गाथा एएहि कमइ वाही, इत्थं खलु सेउएण दिटुंतो ।
२७७१-२७७८
सङ्क्रामकुट्ठय कच्छुअऽशिवं, नयणामय कामलादीया ॥ २७७२॥
करोगे एतैर्जल्लादिभिः व्याधिस्त्वग्दोषव्याधिः क्रामति। अत्र दृष्टान्तः खलु सेडुकेन । तत || विशेषयतना एतानि परिहियन्ते। किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे? तत आह-कुष्ठे क्षयव्याधौ
११५४ (A) १. कुट्ठक्खय कच्छुयऽसिवं-ला.॥
For Private And Personal Use Only