________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः
११५२ (A)
A
कास्तास्तिस्रः सारा:? इत्याह-ज्ञानादौ ज्ञाने दर्शने चारित्रे च अथवा उद्मादौ उद्गमे उत्पादनायामेषणायां च ॥ २७६४॥
अथवा अन्यथा तिस्रः साराः, ता एवाहअहवा भत्ते पाणे, सामायारीए वावि सीयं । एएसु तीसु सारे, तिण्णि वि काले गुरू पुच्छे ॥ २७६५॥
अथवेति प्रकारान्तरे भक्ते पाने सामाचार्यां च एतेषु त्रिषु स्थानेषु सीदन्तं | सारयन्त्याचार्याः । यदि वा तिस्रः सारा नाम त्रीनपि कालान् गुरुः पृच्छति ॥ २७६५ ।।*
कथमित्याहगोसे केरिसयं ति य, कयमकयं वा किं ते आवासं । भिक्खं लद्धमलद्धं, किं दिजउ वा ते मज्झण्हे ॥ २७६६॥ पेहियमपेहियं वा, वदृति ते केरिसिं च अवरण्हे । निज्जूहणम्मि गुरुगा, अविही परियट्टणे वा वि ॥ २७६७॥
गाथा २७६५-२७७०
ग्लानस्य साराकरणविधिः
११५२ (A)
For Private And Personal Use Only