SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११५२ (A) A कास्तास्तिस्रः सारा:? इत्याह-ज्ञानादौ ज्ञाने दर्शने चारित्रे च अथवा उद्मादौ उद्गमे उत्पादनायामेषणायां च ॥ २७६४॥ अथवा अन्यथा तिस्रः साराः, ता एवाहअहवा भत्ते पाणे, सामायारीए वावि सीयं । एएसु तीसु सारे, तिण्णि वि काले गुरू पुच्छे ॥ २७६५॥ अथवेति प्रकारान्तरे भक्ते पाने सामाचार्यां च एतेषु त्रिषु स्थानेषु सीदन्तं | सारयन्त्याचार्याः । यदि वा तिस्रः सारा नाम त्रीनपि कालान् गुरुः पृच्छति ॥ २७६५ ।।* कथमित्याहगोसे केरिसयं ति य, कयमकयं वा किं ते आवासं । भिक्खं लद्धमलद्धं, किं दिजउ वा ते मज्झण्हे ॥ २७६६॥ पेहियमपेहियं वा, वदृति ते केरिसिं च अवरण्हे । निज्जूहणम्मि गुरुगा, अविही परियट्टणे वा वि ॥ २७६७॥ गाथा २७६५-२७७० ग्लानस्य साराकरणविधिः ११५२ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy