________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५१ (B)
www. kobatirth.org
स च त्वग्दोषो द्वाभ्यां प्रकाराभ्यां भवति तथा चाह
संदंतमसंदंते, अस्संदणसित्त मंडलपसुत्ती ।
किमि पूयं रसिगा वा, पस्संदति तत्थिमा जयणा ॥ २७६३ ॥
द्विविधस्त्वग्दोषस्तद्यथा स्यन्दमानोऽस्यन्दमानश्च । तत्राऽस्यन्दमानोऽश्रावणः श्वित्र प्रसुप्तिर्मण्डलप्रसुप्तिश्च । यस्तु स्यन्दमानः स कृमीन् प्रस्यन्दते पूतं वा रसिकां वा तत्र स्यन्दमाने त्वग्दोषे इयं वक्ष्यमाणा यतना ॥ २७६३ ॥
ताने वाह
संदतो वक्खारो, अंतो बाहिरसारणा तिण्णि ।
जत्थ विसीएज्ज ततो, णाणादी उग्गमादी वा ॥ २७६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्यन्दमाने त्वग्दोषेऽन्तरेकस्यां वलभ्यां विष्वगपवरके, तस्याऽभावे एकस्मिन्निवेशने अन्यस्यां वसतौ स्थाप्यते, तत्र च वसतस्तिस्त्रः सारणा: साराः कर्त्तव्या यत्र सको विसीदेत ।
For Private And Personal Use Only
सूत्र ७
गाथा
| २७५९-२७६४ कारणे पृथग्वासानुज्ञा ११५१ (B)