SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११५१ (B) www. kobatirth.org स च त्वग्दोषो द्वाभ्यां प्रकाराभ्यां भवति तथा चाह संदंतमसंदंते, अस्संदणसित्त मंडलपसुत्ती । किमि पूयं रसिगा वा, पस्संदति तत्थिमा जयणा ॥ २७६३ ॥ द्विविधस्त्वग्दोषस्तद्यथा स्यन्दमानोऽस्यन्दमानश्च । तत्राऽस्यन्दमानोऽश्रावणः श्वित्र प्रसुप्तिर्मण्डलप्रसुप्तिश्च । यस्तु स्यन्दमानः स कृमीन् प्रस्यन्दते पूतं वा रसिकां वा तत्र स्यन्दमाने त्वग्दोषे इयं वक्ष्यमाणा यतना ॥ २७६३ ॥ ताने वाह संदतो वक्खारो, अंतो बाहिरसारणा तिण्णि । जत्थ विसीएज्ज ततो, णाणादी उग्गमादी वा ॥ २७६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्यन्दमाने त्वग्दोषेऽन्तरेकस्यां वलभ्यां विष्वगपवरके, तस्याऽभावे एकस्मिन्निवेशने अन्यस्यां वसतौ स्थाप्यते, तत्र च वसतस्तिस्त्रः सारणा: साराः कर्त्तव्या यत्र सको विसीदेत । For Private And Personal Use Only सूत्र ७ गाथा | २७५९-२७६४ कारणे पृथग्वासानुज्ञा ११५१ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy