________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ | उद्देशकः ।
११५१ (A)
भिक्षोर्यथावस्थितस्य भावो भिक्षुभावश्चरणं, तदर्थं तस्य चारित्रस्याविराधनार्थं था सामाचारी तस्याः प्रतिजागरणं नाम करणमुभयकालमह्नि रात्रौ च । आचार्योऽपि तस्यैवं भिक्षुभावं प्रतिजाग्रतो गोसे रात्रिकं पृच्छति, दिवसेऽपि भक्तपानादिचिन्तां करोति, विकाले च दैवसिकं पृच्छति, सुखेन वृत्तस्तव दिवस इति। एवमभयकालमाचार्यस्तं प्रतिजागर्ति ।। २७६१।।
सम्प्रति नियुक्तिविस्तरःवक्खारे कारणम्मी, निकारण पुव्ववणिया दोसा । किं पुण होज्जा कारण, तद्दोसाई मुणेयव्वा ॥ २७६२॥
वक्खारो नाम एकस्यां वलभ्याम् अभिनिर्वगडो विष्वक् अपवरकस्तस्मिन् कारणे सति वसति। एतद्विषयमिदं सूत्रम्। यदि पुनः कारणमृते विष्वगपवरके वसति तदा पूर्ववर्णिता मिथ्यात्वादयो दोषाः । किं पुनः भवेत् तत्कारणं यद्वशात् पृथगपवरके तिष्ठति? तत आह-त्वग्दोषादीनि त्वग्दोषक्षयव्याध्यादीनि कारणानि ज्ञातव्यानि। तथाहित्वग्दोषिकादिकमाचार्यो यदि निष्काशयति तदा तस्य प्रायश्चित्तं चतुर्गुरुकं, तस्मान्न स निहितव्यः किन्तु पृथगपवरके स्थितः परिपालनीयः ॥ २७६२॥
सूत्र ७
गाथा ४२७५९-२७६४
कारणे पृथग्वासानुज्ञा
X/पथा
११५१ (A)
For Private And Personal Use Only