SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् घष्ठ उद्देशकः ११५० (B) सुत्तेणेव उ सुत्तं, जोइज्जइ कारणं तु आसज । संबद्धघरुव्वरए, कप्पति वसियं बहुसुयस्स ॥ २७६०॥ सूत्रेणैव सूत्रं योज्यते सम्बध्यते तद्यथा-अनन्तरसूत्रेणैकाकिनो बहुश्रुतस्य वासो निषिद्धः,अनेन तु सूत्रेणेदं प्रतिपाद्यते कारणमाश्रित्याऽध्वप्रतिपत्त्यादिकं सम्बद्धगृहोद्वरके बहुश्रुतस्य वस्तुं कल्पते इत्येष सूत्रसम्बन्धः ॥२७६० ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या। अथ ग्रामे वा नगरे वा यावद्राजधान्यामेकवगडायामेकपरिक्षेपायामेकद्वारायामेकनिष्क्रमणप्रवेशायां वसतौ बहुश्रुतस्य बह्वागमस्य भिक्षोर्वस्तुं कल्पते, केवलमुभयकालं भिक्षुभावं प्रतिजाग्रतो भिक्षुभावश्चारित्रं तस्याविराधनार्थं या सामाचारी तां कुर्वत इत्येष सूत्रसक्षेपार्थः ॥ अधुना भाष्यनियुक्तिविस्तरः । तत्र 'भिक्खुभावं पडिजागरणमाणस्सेति' व्याख्यानार्थमाह भाष्यकृत् चरणं तु भिक्खुभावो, सामायारी य जा तदट्ठाए । पडिजागरणं करणं, उभयो कालं अहोरत्तं ॥ २७६१॥ सूत्र ७ गाथा २७५९-२७६४ कारणे पृथग्वासानुज्ञा ११५० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy