________________
Shri Mahavir Jain Aradhana Kendra
སྶ ,
व्यवहार
सूत्रम्
उद्देशकः
११५० (A)
܀܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयपदमपवादपदमध्वानं प्रतिपन्नः कारणेनैकाकी अन्यसम्भोगिकानां पार्श्वस्थादीनां वा वसतेर्विष्वक् अपवरके निवेशनादिषु वा वसेत्, आदिशब्दादशिवादिगृहीतो वा विष्वक् तिष्ठेत्
॥। २७५८ ॥
सूत्रम् -
से गामंसि वा जाव रायहाणिंसि वा एगवगडाए, एगदुवाराए, एगनिक्खमणपवेसाएं कप्पड़ बहुसुयस्स बब्भागमस्स एगाणियस्स भिक्खुस्स वत्थए, उभओ कालं भिक्खुभावं पडिजागरमाणस्स ॥ ७ ॥
'से गामंसि वा जाव रायहाणिंसि वा' इत्यादि, अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहकारणतो वसमाणो, गीतोऽगीतो व होति निद्दोसो ।
पुव्वं च वणिया खलु, कारणवासिस्स जयणा उ ॥। २७५९ ॥
कारणतो गीतार्थोऽगीतार्थो वा यतनया वसन् निर्दोषो भवति । सा च यतना कारणत एकाकिनो वसनशीलस्य पूर्वमुक्ता एतदर्थख्यापनार्थमिदं सूत्रम् ॥ २७५९ ॥
अधुना सूत्रत एव सम्बन्धमाह
For Private And Personal Use Only
सूत्र ७
गाथा २७५९-२७६४ कारणे पृथग्वासानुज्ञा
११५० (A)