________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११४९ (B)
www.kobatirth.org
अधुना 'सविसेसा अप्पसुए' इत्येतद् व्याख्यानयति
अप्पेव जिण - सिद्धे, आलोएही बहुस्सुतो ।
अगीतो तमजाणतो, ससल्लो जाति दुग्गतिं ॥ २७५७ ॥
अप्येवमेवमपि एकाक्यपीत्यर्थः, बहुश्रुतो जिनेषु अर्हत्सु सिद्धेषु च मनसि सम्प्रधारितेषु तेषां पुरत आलोचयिष्यति । अगीतो अबहुश्रुतः पुनस्तं विधिमजानन् सशल्यो मृत्वा दुर्गतिमतः सविशेषा [दोषा] अल्पश्रुते ॥ २७५७ ॥
सम्प्रति 'रक्खंति परोप्परं दो वि' त्ति व्याख्यानार्थमाह
सीहो रक्खति तिणिसे, तिणिसेहि व रक्खतो तहा सीहो । एवण्णमण्णसहिया, बिइयमद्धाणमादीसु ॥ २७५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सिंहो रक्षति तिनिशान् तिनिशवृक्षगुहां, तिनिशैरपि तिनिशवृक्षगुहयाऽपि सिंहो रक्ष्यते । एवमभिनिर्वगडायां वसतौ वसन्तावन्योन्यसहितौ परस्परं रक्षयतः । अत्रैवाऽपवादपदमाह
For Private And Personal Use Only
गाथा
| २७५२-२७५८ एकाकि वसने दोषाः
११४९ (B)