SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः अधुना स्त्रीद्वारमाहवभिचारिम्मि परिणते, निंतिं दट्ठण समणवसहीतो । पंतावणादगारो, उड्डाहो पदोसमादी ॥ २७५४॥ व्यभिचारी नाम जारस्तस्मिन् परिणते सा स्त्री केनापि कारणेन संयतवसतिं गता भवेत्, ततः श्रमणवसतेस्तां निर्गच्छन्तीं दृष्ट्वा अगारस्तस्या भर्ता अन्यो वा निजकोऽनिजको वा तस्यामासक्तः प्रान्तापनादि मारणादि कुर्यात् । तथा च सति प्रवचनस्य उड्डाहः । प्रान्तापनाद्यभावे तस्य दर्शनस्य वा सकलस्योपरि प्रद्वेष उपजायते, तथा च सति तस्याऽन्यस्य वा भक्तपानादिव्यवच्छेद इत्यादयो दोषाः ॥ २७५४ ।। ११४८ (B) गाथा २७५२-२७५८ एकाकि | वसने दोषाः सम्प्रति व्यालद्वारं रोगद्वारं चाह वालेण वा वि डक्कस्स, को से कुणइ भेसजं?। दारं ९। दीहरोगे विवद्धिं च, गते किं सो करिस्सइ ॥ २७५५ ॥ दारं १०।। ११४८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy