________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ उद्देशकः
अधुना स्त्रीद्वारमाहवभिचारिम्मि परिणते, निंतिं दट्ठण समणवसहीतो । पंतावणादगारो, उड्डाहो पदोसमादी ॥ २७५४॥
व्यभिचारी नाम जारस्तस्मिन् परिणते सा स्त्री केनापि कारणेन संयतवसतिं गता भवेत्, ततः श्रमणवसतेस्तां निर्गच्छन्तीं दृष्ट्वा अगारस्तस्या भर्ता अन्यो वा निजकोऽनिजको वा तस्यामासक्तः प्रान्तापनादि मारणादि कुर्यात् । तथा च सति प्रवचनस्य उड्डाहः । प्रान्तापनाद्यभावे तस्य दर्शनस्य वा सकलस्योपरि प्रद्वेष उपजायते, तथा च सति तस्याऽन्यस्य वा भक्तपानादिव्यवच्छेद इत्यादयो दोषाः ॥ २७५४ ।।
११४८ (B)
गाथा २७५२-२७५८
एकाकि | वसने दोषाः
सम्प्रति व्यालद्वारं रोगद्वारं चाह
वालेण वा वि डक्कस्स, को से कुणइ भेसजं?। दारं ९। दीहरोगे विवद्धिं च, गते किं सो करिस्सइ ॥ २७५५ ॥ दारं १०।।
११४८ (B)
For Private And Personal Use Only